________________
भगवतीअङ्गसूत्रं (२) १८/-/१०/७५५ परस्परसमुदायतया । अनन्तरं पुद्गलद्रव्याणि निरूपितानि, अथात्मद्रव्यधर्म्मविशेषानात्मद्रव्यं च संविधानकद्वारेण निरूपयन्निदमाह
मू. (७५६) तेणं कालेणं २ वाणियगामे नामं नगरे होत्था वन्नओ, दूपितलासए चेतिए वन्नओ, तत्थ णं वाणियगामे नगरे सोमिले नामं माहणे परिवसति अड्डेजाव अपरिभूए रिउव्वेदजाव सुपरिनिट्ठिए पंचण्डं खंडियसयाणं संयस्स कुटुंबस्स आहेवच्चं जाव विहरति ।
२६६
तए णं समणे भगवं महावीरे जाव समोसढे जाव परिसा पज्जुवासति, तए णं तस्स सोमिलस्स माहणस्स इमीसे कहाए लद्धट्ठस्स समाणस्स अयमेयारूवे जाव समुप्पज्जित्था - एवं खलु समणे नायपुत्ते पुव्वाणुपुव्विं चरमाणे गामाणुगाणं दूइजमाणे सुहंसुहेणं जाव इहमागए जाव दुतिपलासए चेइए अहापडिरूवं जाव विहरइ तं गच्छामि णं समणस्स नायपुत्तस्स अंतियं पाउब्भवामि इमाई च णं एयारूवाइं अट्ठाई जाव वागरणाइं पुच्छिस्सामि ।
तं जइ इमे से इमाई एयारूवाइं अट्ठाई जाव वागरणाई वागरेहिति ततो णं वंदीहामि नमसीहामि जावपजुवासीहामि, अहमेयं से इमाइं अट्ठाई जाव वागरणाई नो वागरेहिति तो णं एएहिं चेव अट्ठेहि य जाव वागरणेहि य निष्पट्ठपसिणवागरणं करेस्सामीतिकट्टु एवं संपेहेइ २ हाए जाव सरीरे साओ गिहाओ पडिनिक्खमति पडि० २ पायविहाचारेणं एगेणं खंडियसएणं सद्धिं संपरिवुडे वाणियगामं नगरं मज्झमज्झेणं निग्गच्छइ २ जेणेव दूतिपलासए चेइए जेणेव समणे भग० म० तेणेव उवा० २ समणस्स ३ अदूरसामंते ठिच्चा समणं भगवं म० एवं वयासी । जत्ता ते भंते! जवणिज्जं० अव्वाबाहं० फासुयविहारं०?, सोमिला ! जत्तावि मे जवणिज्जंपि मे अव्वाबाहंपि मे फासूयविहारंपि मे, किं ते भंते! जत्ता ?, सोमिला ! जं ते नवनियमसंजमसज्झायझाणावस्सयमादीएसु जोगेसु जयणा सेत्तं जत्ता ।
किं ते भंते! जवणिज्जं ?, सोमिला ! जवणिज्जे दुविहे पं० तं० - इंदियजवणिज्ज य नोइंदियजवणिजे वसे वट्टंति सेत्तं इंदियजवणिज्जे, से किं तं नोइंदियजवणिज्जे ?, २ जं मे कोहमाणमायालोभा वोच्छिन्ना नो उदीरेति से त्तं नोइंदियजवणिज्जे, सेत्तं जवणिज्जे ।
किं ते भंते! अव्वाबाहं ?, सोमिला ! जं मे वातियपित्तियसिंभियसन्निवाइया विविहा रोगायंका सरीरगया दोसा उवसंता नो उदीरेति सेत्तं अव्वाबाहं, किं ते भंते! फासूयविहारं ?, सोमिला ! जन्नं आरामेसु उज्जाणेसु देवकुलेसु सभासु पवासु इत्थीपसुपंडगविवज्जियासु वसहीसु फासुएसणिज्जं पीढफलगसेज्जासंथारगं उवसंपज्जित्ताणं विहरामि सेत्तं फासुयविहारं ।।
O
सरिसवा ते भंते! किं भक्खेया अभक्खेया?, सोमिला ! सरिसवा भक्खेयावि अभक्खेयावि, सेकेण० सरिसवा में भक्खेयावि अभक्खेयावि?, से नूणं ते सोमिला ! बंभन्नएसु नएसु दुविहा सरिसवा पन्नत्ता, तंजहा - मित्तसरिसवा य धन्नसरिसवाय, तत्थ णं जे ते मित्तसरिसवा ते तिविहा पं०, तं० - सहजायया सहवड्डियया सहपंसुकीलियया ।
ते णं समणाणं निग्गंथाणं अभक्खेया, तत्थ णं जे ते धन्नसरिसवा ते दुविहा प० तं०- सत्यपरिणयाय असत्थपरिणया य, तत्थ णं जे ते असत्थपरिणया ते णं समणाणं निग्गंथाणं अभक्खेया, तत्थ णं जे से सत्थपरिणया ते दुविहा पं०, तं० - एसणिज्जा य अनेसणिज्जा य, तत्थ णं जे ते अनेसणिज्जा ते समणाणं निग्गंथाणं अभक्खेया ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org