________________
शतकं-१८, वर्ग:-, उद्देशकः-१०
२६७
तत्थ णंजे ते एसणिज्जा ते दुविहा प० तं०-जाइया य अजाइया य, अत्थ तत्थ णंजे ते अजाइया तेणं समणाणं निग्गंथाणं अभक्खेया, तत्थ णंजे तेजातिया ते दुविहा प०२०-लद्धा यअलद्धा य, तत्थणंजे ते अलद्धा तेणं समणाणं निग्गंथाणं अभक्खेया । तत्थणंजे ते लद्धा ते णं समणाणं निग्गंथाणं भक्खया, से तेणटेणं सोमिला! एवं वुच्चइ जाव अभक्खेयावि।
___ मासातेभंते! किं भक्खेया अभक्खेया?, सोमिला! मासा मेभक्खेयावि अभक्खेयावि, सेकेणटेणंजाव अभक्खेयावि, सेनूणंतेसोमिला! बंभन्नएसुनएसुदुविहामासाप० तं०-दव्वमासा यकालमासायतित्थणंजेतेकालमासातेणंसावणादीया आसाढपज्जवसाणादुवालसतं०-सावणे भद्दवए आसोए कत्तिए मग्गसिरे पोसे माहे फागुणे चित्ते वइसाहेजेट्ठामूले आसाढे, तेणंसमणाणं निग्गंथाणं अभक्खेया, तत्थणजे ते दव्वमासा ते दुविहा प० तं०-अत्थमासा य धन्नमासा य, तत्थणजे ते अस्थमासाते दुविहा प० तं०-सुवन्नमासा य रुप्पमासा या तेणं समणाणं निग्गंथाणं अभक्खेया, तत्थणजे ते धन्नमासा ते दुविहा प० तं०-सत्थपरिणया य असत्थपरिणया य एवं जहा धनसरिसवा जाव से तेणटेणं जाव अभक्खेयावि।
कुलत्थातेभंते! किंभक्खेया अभक्खेया?, सोमिला! कुलत्था भक्खेयाविअभक्खेयावि, से केणडेणं जाव अभक्खेयावि?, से नूणं सोमिला ते बंभन्नएसु नएसु दुविहा कुलत्था प० तं०-इथिकुलत्था य धन्नकुलत्था य।
तत्थ णं जे ते इत्थिकुलत्था ते तिविहा प०, तंजहा-कुलकन्नयाइ वा कुलवहूयाति वा कुलमाउयाइ वा, ते.णं समणाणं निग्गंथाणं अभक्खेया, तत्थ णं जे ते धनकुलत्था एवं जहा धन्नसरिसवा से तेणटेणंजाव अभक्खेयावि। .
. वृ.'तेण'मित्यादि, ‘इमाइंचणं'तिइमानि च वक्ष्यमाणानि यात्रायापनीयादीनि जत्त'त्ति यानं यात्रा-संयमयोगेषु प्रवृत्ति 'जवणिज्जंति यापनीयं-मोक्षाध्वनि गच्छतां प्रयोजक इन्द्रियादिवश्यतारूपोधर्मः अव्वाबाहं तिशरीरबाधा नामभावः ‘फासुयविहारं तिप्रासुकविहारो-निर्जीव आश्रय इति, 'तविनियमसंजमसज्झायझाणावस्सयमाइएसुत्ति ।
इह तपःअनशनादि नियमाः-तद्विषया अभिग्रहविशेषाः यथा एतावत्तपःस्वाध्यायवैयावृत्यादि मयाऽवश्यं रात्रिन्दिवादौ विधेयमित्यादिरूपाः संयमः-प्रत्युपेक्षादि स्वाध्यायोधर्मकथादि ध्यान-धर्मादि आवश्यक-षड्विधं, एतेषु च यद्यपि भगवतः किञ्चिन्न तदानीं विशेषतः संभवति तथाऽपि तत्फलसद्भावात्तदस्तीत्यवगन्तव्यं, 'जयण'त्ति प्रवृत्ति 'इंदियजवणिज्जंति इन्द्रियविषयं यापनीयं-वश्यत्वमिन्द्रिययापनीयं ।
एवंनोइन्द्रिययापनीयं, नवरंनोशब्दस्य मिश्रवचनत्वादिन्द्रियैर्मिश्राःसहार्थत्वाद्वाइन्द्रियाणां सहचरिता नोइन्द्रियाः कषायाः, एषां च यात्रादिपदानां सामयिकगम्भीरार्थत्वेन भगवतस्तदर्थपरिज्ञानसम्भावयता तेनापभ्राजनार्थ प्रश्नः कृत इति ।। 'सरिसव'त्ति एकत्र प्राकृतशैल्या सशवयसः-समानवयसःअन्यत्र सर्षपाः-सिद्धार्थकाः, 'दव्वमास'त्ति द्रव्यरूपामाषाः 'कालमास'त्ति कालरूपा मासाः, 'कुलत्थ'त्ति एकत्र कुले तिष्ठन्तीति कुलस्थाः-कुलाङ्गनाः, अन्यत्र कुलत्थाः धान्यविशेषाः, सरिसवादिपदप्रश्नश्च छलग्रहणेनोपहासार्थं कृत इति ।।
अथ च सूरिं विमुच्य भगवतो वस्तुतत्वज्ञानजिज्ञासयाऽऽह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org