________________
२६८
भगवतीअङ्गसूत्रं (२) १८/-/१०/७५७ मू. (७५७) एगेभवंदुवे भवं अक्खएभवंअव्वए भवंअवट्ठिए भवंअनेगभूयभावभविए भवं?, सोमिला! एगेवि अहं जाव अनेगभूयभावभविएवि अहं ।
से केणटेणं भंते ! एवं वुच्चइ जाव भविएवि अहं ?, सोमिला ! दव्वट्ठयाए एगे अहं नाणदंसणट्टयाए दुविहे अहं पएसठ्ठयाए अक्खएवि अहं अव्वएवि अहं अवट्ठिएवि अहं उवयोगट्ठयाए अनेगभूयभावभविएवि अहं, से तेणटेणं जाव भविएवि अहं अवट्ठिएवि अहं उवयोगट्ठयाए अनेगभूयभावभविएवि अहं, से तेणटेणं जाव भविएवि अहं ।
__एत्थ णं से सोमिले माहणे संबुद्धे समणं भगवं महावीरं जहा खंदओ जाव से जहेयं तुझे वदह जहाणं देवाणुप्पियाणंअंतिएबहवे राईसर एवंजहा रायप्पसेणइज्जे चित्तोजाव दुवालसविहं सावगधम्मपडिवज्जति पडिवजित्ता समणं भगवं महावीरं वंदतिजाव पडिगए, तएणं से सोमिले माहणे समणोवासए जाए अभिगयजीवा जाव विहरइ।
भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदित नमं० वं० नमं० पभूणं भंते ! सोमिले माहणे देवाणुप्पियाणं अंतिए मुंडे भवित्ता जहेव संखे तहेव निरवसेसंजाव अंतं काहिति । सेव भंते ! २ त्ति जाव विहरति॥ __वृ. “एगे भव'मित्यादि, एको भवानित्येकत्वाभ्युपगमे भगवताऽऽत्मनः कृते श्रोत्रादिविज्ञानानामवयवानां चात्मनोऽनेकतोपलब्धितएकत्वं दूषयिष्यामीति बुद्धयापर्यनुयोगः सोमिलभट्टेन कृतः, द्वौ भवानिति च द्वित्वाभ्युपगमेऽहमित्येकत्वविशिष्टस्यार्थस्य द्वित्वविरोधेन द्वित्वं दूषयिष्यामीति बुद्धयापर्यनुयोगोविहितः, 'अक्खए भव'मित्यादिनाचपदत्रयेण नित्यात्मपक्षः पर्यनुयुक्तः, अनेगभूयभावभविएभवं'तिअनेके भूताःअतीताः भावाः-सत्तापरिणामा भव्याश्चभाविनो यस्य सतथा, अनेन चातीतभविष्यत्सत्ताप्रश्नेनानित्यतापक्षः पर्यनुयुक्तः, एकतरपरिग्रहे तस्यैव दूषणायेति, तत्र च भगवता स्याद्वादस्य निखिलदोषगोचरा-तिक्रिन्तत्वात्तमवलम्ब्योत्तरमदायि-‘एगेवि अह'मित्यादि, कथमित्येतत् ? इत्यत आह
- 'दव्वट्ठयाए एगोऽहं'ति जीवद्रव्यकत्वेनैकोऽहं न तु प्रदेशार्थतया, तथा हि अनेकत्वान्ममेत्यवयवादीनामनेकत्वोपलम्भोनबाधकः, तथाकञ्चित्स्वभावमाश्रित्यैकत्वसङ्खयाविशिष्टस्यापि पदार्थस्य स्वभावान्तर-द्वयापेक्षया द्वित्वमपि न विरुद्धमित्यत उक्तं-'नाणदसणट्ठयाए दुविहे अहं'ति, नचैकस्य स्वभावभेदोन दृश्यते, एकोहिदेवदत्तादिपुरुषएकदैव तत्तदपेक्षया पितृत्वपुत्रत्वभ्रातृत्वभ्रातृ- व्यत्वादीननेकान् स्वभावाल्लभत इति, तथा प्रदेशार्थतयाऽसङ्खयेयप्रदेशतामाश्रित्याक्षतोऽप्यहं सर्वथा प्रदेशानां क्षयाभावात्, तथाऽव्ययोऽप्यहं कतिपयानामपि च व्ययाभावात्, किमुक्तं भवति?
अवस्थितोऽप्यहं-नित्योऽप्यहम्, असङ्खयेयप्रदेशिता हि न कदाचनापि व्यपैति अतो नित्यताऽभ्युपगमेऽपि न दोषः, तथा 'उवओगट्टयाए'त्ति विविदविषयानुपयोगानाश्रित्यानेकभूतभावभविकोऽप्यहम्, अतीतानागतयोर्हि कालयोरनेकविषयबोधानामात्मनः कथञ्चिदभिन्नानां भूतत्वाद् भावित्वाच्चेत्यनित्यपक्षोऽपि न दोषायेति ।
‘एवं जहा रायप्पसेणइज्जे' इत्यादि, अनेन च यत्सूचितं तस्यार्थलेशो दर्शाते-यथा देवानांप्रियाणामन्तिके बहवो राजेश्वरतलवरादयस्त्यक्त्वा हिरण्यसुवर्णादि मुण्डा भूत्वाऽगा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org