________________
४२०
भगवतीअङ्गसूत्रं (२) २५/-/६/९१८ उवसंतकसायी होज्जा खीणकसायी होजा?, गोयमा! उवसंतकसायी वा होजा खीणकसायी वा होज्जा, सिणाए एवं चेव, नवरं नो उवसंतकसायी होज्जा, खीणकसायी होज्जा १८॥
वृ. कषायद्वारे-‘सकसाई होज्जत्ति पुलाकस्य कषायाणां क्षयस्योपशमस्य चाभावात् । 'तसु होमाणे इत्यादि, उपश्रमश्रेण्यां क्षपकश्रेण्यां वा सञ्जवलनक्रोधे उपशान्ते क्षीणे वा सेशेषु त्रिषु, एवं माने विगते द्वयोर्मायायां तु विगतायां सूक्ष्मसम्परायगुणस्थानके एकत्र लोभे भवेदिति ।। लेश्याद्वारे
मू. (९१९) पुलाए णं भंते ! किं सलेस्से होना अलेस्से होजा?, गोयमा! सलेस्से होजा नो अलेस्से होज्जा ।
__ जइसलेस्से होजा से णं भंते ! कतिसु लेस्सासु होजा?, गोयमा! तिसु विसुद्धलेस्सासु . होज्जा, तं०-तेउलेस्साए पम्हलेस्साए सुक्कलेस्साए, एवं बउसस्सवि, एवं पडिसेवणाकुसीलेवि।
कसायकुसीले पुच्छा, गोयमा! सलेस्से होजा नो अलेस्से होजा, जइ सलेस्से होज्जा सेणं भंते! कतिसु लेसासु होजा? गोयमा! छसुलेसासुहोजा, तं०-कण्हलेस्साए जावसुक्कलेस्साए
नियंठे णं भंते! पुच्छा, गोयमा! सलेस्से होजा नणो अलेस्से होज्जा, जइ सलेसे हो० सेणं भंते ! कतिसु लेस्सासु होजा?, गोयमा! एक्काए सुक्कलेस्साए होजा ।
सिणाए पुच्छा, गोयमा ! सलेस्से वा अलेस्से वा होज्जा, जइ सलेस्से हो० से णं भंते ! कतिसुलेस्सासु होज्जा ? गोयमा! एगाए परमसुक्कलेस्साए होज्जा १९।।
वृ. 'तिसु विसुद्धलेसासु'त्ति भावलेश्यापेक्षया प्रशस्तासु तिसृषु पुलाकादययो भवन्ति, कषायकुशीलस्तुषटएस्वपि, सकषायमेव आश्रित्य 'पुव्वपडिवनओ पुण अनयरीए उ लेसाए' इत्येतदुक्तमिति संभाव्यते, ‘एक्काए परमसुक्काए'त्ति शुक्लध्यानतृतीयभेदावसरे या लेश्या सा परमशुक्लाऽन्यदा तु शुक्लैव, साऽपीतरजीवशुक्ललेश्यापेक्षया स्नातकस्य परमशुक्लेति।
___ मू. (९२०) पुलाए णं भंते ! किं वड्डमाणपरिणामे होज्जा हीयमाणपरिणामे होज्जा अवट्ठियपरि०?, गोयमा! वड्डमाणपरि० वा होज्जा हीयमाणपरिणामेवा होजा अवट्ठियपरिणामे वा होजा, एवंजाव कसायकुसीले।
नियंठेणंषुच्छा, गोयमा! वट्टमाणपरिणामे हो० नो हीयमाणप० हो०, अवट्ठियपरिणामे वा होजा, एवं सिणाएवि।
पुलाए णं भंते ! केवइयं कालं वड्डमाणपरिणामे होज्जा ?, गोयमा! जहन्नेणं एक्कं समयं उक्को० अंतोमु०, केवतियंकालंहीयमाणपरिणामे होजा?, गोयमा!जह० एकं, समयं उक्को० अंतोमु०, केवइयं कालं अवट्ठियपरिणामे होजा?, गोयमा ! जहन्ने० एक्कं समयं उक्कोसेणं सत्त समया, एवंजाव कसायकुसीले।
नियंठे णं भंते ! केवतियं कालं वड्डमाणपरिणामे होजा?, गोयमा! जहन्ने० अंतोमुहत्तं उक्कोसेणविअंतोमुहुत्तं, केवतियं कालं अवट्टियपरिणामे होज्जा ? गोयमा! जहन्नेणं एक्कं समयं उक्कोसेणं अंतोमुहत्तं।
सिणाए णं भंते ! केवइयं कालं वड्डमाणपरिणामे होज्जा ?, गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणवि अंतोमुहुत्तं, केवइयं कालं अवट्ठियपरिणामे होज्जा ?, गोयमा ! जह० अंतोमु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org