________________
३०४
भगवतीअङ्गसूत्रं (२) २०/-/९/८०१ -शतकं-२० उद्देशकः-९:वृ.अष्टमोद्देशकस्यान्तेदेवाउक्तास्तेचाकाशचारिणइत्याकाशचारिद्रव्यदेवानवमेप्ररूप्यन्ते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्
मू. (८०१) कइविहा णं भंते ! चारणा पन्नत्ता?, गोयमा ! दुविहा चारणा पं० तं०विजाचारणाय जंघाचारणा य, सेकेणतुणं भंते! एवंवुच्चइ विजाचारणावि०?, गोयमा! तस्स णंछट्टछट्टेणं अनिखित्तेणंतवोकम्मेणं विजाएउत्तरगुणलद्धिं खममाणस्स विजाचारणलद्धीनामं लद्धी समुप्पज्जइ, से तेणटेणंजाव विजाचार०।।
विजाचारणस्स णं भंते कहं सीहा गती कहं सीहे गतिविसए प०?, गोयमा ! अयन्नं जंबुद्दीवे २ जाव किंचिविसेसाहिए परिक्खेवेणं देवेणंमहड्डीएजाव महेसक्खेजावइणामेवत्तिक? केवलकप्पंजंबुद्दीवं २ तिहिं अच्छरानिवाएहिं तिक्खुत्तो अणुपरियट्टित्ता णं हव्वमागच्छेज्जा ।
विजाचारणस्सणं गोयमा! तहा सीहा गती तहा सीहे गतिविसए प०। .
विजाचारणस्स णं भंते ! तिरियं केवतियं गतिविसए प०?, गो० ! से णं इओ एगेणं उप्पाएणं माणुसुत्तरे पव्वए समोसरणं करेति माणु० २ तहिं चेइयाइं वंदति तहिं २ बितिएणं उप्पाएणं नंदीसरवरे दीवे समोसरणं करेति नंदीस० २ तहिं चेइयाइं वंदति तहिं० २ तओ०२ इहमागच्छइ इहमा०२ इहंचेइयाइंवं० २ । विजाचारणस्सणंगोयमा! उटुंएवतिए गतिविसए प०, सेणं तस्स ठाणस्स अना- लोइयपडिक्कते कालं करेति नत्थि तस्स आराहणा, सेणं तस्स ठाणस्स आलोइयपडिक्कते कालं करेति अस्थि तस्स आराहणा।
वृ. 'कइ ण'मित्यादि, तत्र चरणं-गमनमतिशयदाकाशे एषामस्तीति चारणाः 'विजाचारण'तिविद्या-श्रुतं तच्च पूर्वगतं तत्कृतोपकाराचारणा विद्याचारणाः, 'जंघाचारण'त्तिजङ्गाव्यापारकृतोपकाराश्चारणा जङ्घाचारणाः, इहार्थे गाथा:- . ॥१॥ “अइसयचरणसमत्था जंघाविजाहिं चारणा मुणओ।
जंघाहिं जाइ पढमो निस्सं काउंरविकरेवि ॥ ॥२॥ एगुप्पाएण तओ रुयगवरंमि उतओ पडिनियत्तो।
बीएणं नंदीसरमिहं तओ एइ तइएणं॥ ॥३॥ पढमेणं पंडगवनं वीउप्पाएणनंदणं एइ।
तइउप्पाएण तओ इह जंघाचारणो एइ ॥ ॥४॥ पढमेण माणुसोत्तरनगंस नंदिस्सरं विईएणं।
एइतओ तइएणं कयचेइयवंदणो इहयं ॥ पढमेण नंदनवणं बीउप्पाएण पंडगवनंमि ।
एइ इहं तइएणं जो विजाचारणो होइ॥ 'तस्स णं'ति यो विद्याचारणो भविष्यति तस्य षष्ठंषष्ठेन तपःकर्मणा विद्यया चपूर्वगतश्रुतविशेषरूपया करणभूतया 'उत्तरगुणलद्धिं ति उत्तरगुणाः-पिण्डविशुद्ध्यादयस्तेषु चेह प्रक्रमात्तपो गृह्यते ततश्च 'उत्तरगुणलब्धि' तपोलब्धि 'क्षममाणस्य' अधिसहमानस्य तपः कुर्वत इत्यर्थः ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org