________________
शतकं-१४, वर्गः-, उद्देशकः-९
१५९ लोहितगं पासइ पासित्ता जायसढे जाव समुप्पन्नकोउहल्ले जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ जाव नमंसित्ता जाव एवं वयासी
किमिदं भंते! सूरिए किमिदं भते! सूरियस्स अट्ठे ?, गोयमा ! सुभे सूरिए सुभे सूरियस्स अटे । किमिदं भंते ! सूरिए किमिदं भंते ! सूरियस्स पभाए एवं चेव, एवं छाया एवं लेस्सा।
वृ. 'तेण'मित्यादि, 'अचिरोद्गतम्' उद्गतमात्रमत एव बालसूर्यं 'जासुमणाकुसुमप्प गासं'तिजासुमणा नाम वृक्षस्तत्कुसुमप्रकाशमत एव लोहितकमिति 'किमिदं ति किंस्वरूपमिद सूर्यवस्तु, तथा किमिदं भदन्त ! सूर्यस्य-सूर्यशब्दस्यार्थः-अन्वर्थःवस्तु ?
सुभे सूरिए'त्ति शुभस्वरूपं सूर्यवस्तु सूर्यविमानपृथिवीकायिकानामातपाभिधानपुण्यप्रकृत्युदयवर्तित्वात् लोकेऽपि प्रशस्ततया प्रतीतत्वात् ज्योतिष्केन्द्रत्वाच्च, तथा शुभः सूर्यशब्दार्थःस्तथाहि-सूरेभ्यः-क्षमातपोदानसङ्ग्रामादिवीरेभ्योहितः सूरेषुवा साधुः सूर्यः ‘पभ'त्ति दीप्तिः छाया-शोभा प्रतिबिम्बं वा लेश्या-वर्णः । लेश्याप्रक्रमादिदमाह
मू. (६३५) जे इमे भंते ! अञ्जत्ताए समणा निग्गंथा विहरंति एते णं कस्स तेयलेस्सं वीतीवयंति?, गोयमा ! मासपरियाए समणे निग्गंथे वाणमंतराणं देवाणं तेयलेस्सं वीइवयंति।
दुमासपरियाए समणे निग्गंथेअसुरिंदवज्जियाणंभवणवासीणंदेवाणंतेयलेस्संवीयीवयंति
एवं एएणं अभिलावेणं तिमासपरियाए समणे नि० असुरकुमाराणं देवाणं तेय चउम्मासपरियाए सगहनखत्ततारारूवाणं जोतिसियाणं देवाणंतेय० पंचमासपरियाएय सचंदिमसूरियाणं जोतिसिंदाणं जोतिसरायाणं तेय० ।
छम्मासपरियाए समणे सोहम्मीसाणाणं देवाणं० सत्तमासपरियाए सणंकुमारमाहिंदाणं देवाणं० अट्ठमासपरियाए बंभलोगलंतगाणं देवाणं तेय० नवमासपरियाए समणे महासुक्कसहस्साराणं देवाणं तेय० दसमासपरियाए आणयपाणयआरणधुयाणं देवाणं० ।
एक्कारसमासपरियाए गेवेज्जगाणं देवाणं० बारसमासपरियाए समंणे निग्गंथे अणुतरोववाइयाणं देवाणं तेयलेस्सं वीयीवयंति ।
तेण परंसुक्क सुक्कभिजाए भवित्तातओपच्छा सिज्झतिजाव अंतं करेति । सेवं भंते! सेवं भंतेत्ति जाव विहरति ।
वृ. 'जेइमे'इत्यादि, ये इमे प्रत्यक्षाः 'अज्जत्ताए'त्ति आर्यतया पापकर्मबहिर्भूतता अद्यतया वा-अधुनातनतया वर्तमानकालतयेत्यर्थः 'तेयलेस्संति तेजोलेश्यां-सुखासिकां तेजोलेश्या हिप्रशस्तलेश्योपलक्षणंसाचसुखासिकाहेतुरिति कारणेकार्योपचारात्तेजोलेश्याशब्देनसुखासिका विवक्षितेति, 'वीइवयंति' व्यतिव्रजन्ति व्यतिक्रमन्ति।
_ 'असुरिंदवज्याणति चमरबलवर्जितानां 'तेण परं'ति ततः संवत्सरात्परतः ‘सुक्के त्ति शुक्लो नामाभिन्नवृत्तोऽमत्सरी कृतज्ञः सदारम्भी हितानुबन्ध इति, निरतिचारचरण इत्यन्ते , 'सुक्काभिजाइ'त्ति शुक्लाभिजात्यः परमशुक्ल इत्यर्थः, अत एवोक्तम्
"आकिञ्चन्यं मुख्यं ब्रह्मापि परं सदागमविशुद्धम् ।
सर्वं शुक्लमिदं खलु नियमात्संवत्सरादूर्द्धम्" एतच्च श्रमणविशेषमेवाश्रित्योच्यते न पुनः सर्व एवैवंविधो भवतीति
शतकं-१४ उद्देशकः-९ समाप्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org