________________
१५८
भगवतीअङ्गसूत्रं (२) १४/-/९/६३१
पासति । अत्थि णं भंते ! सरूवी सकम्मलेस्सा पोग्गला ओभासंति ४ ?, हंता अत्थि ।
कयरे णं भंते! सरूवी सकम्मलेस्सा पोग्गला ओभासंति जाव पभासेंति ?, गोयमा ! जाओ इमाओ चंदिमसूरियाणं देवाणं विमाणेहिंतो लेस्साओ बहिया अभिनिस्सडाओ ताओ ओभासंति पभासेति एवं एएणं गोयमा ! ते सरूवी सकम्मलेस्सा पोग्गला ओभासेति ४ ॥
वृ. 'अनगारे ण'मित्यादि, अनगारः 'भावितात्मा' संयमभावन या वासितान्तः करणः सम्बन्धिनीं कर्म्मणो योग्या लेश्या - कृष्णादिका कर्म्मणो वा लेश्या - 'लिश श्लेषणे' इति वचनात् सम्बन्धः कर्म्मलेश्या तां न जानाति विशेषतो न पश्यति च सामान्यतः, कृष्णादिलेश्यायाः कर्मद्रव्यश्लेषणस्य चातिसूक्ष्मत्वेन छद्मस्थज्ञानागोचरत्वात्, 'तं पुण जीवं' ति यो जीवः कर्म्मले - श्यावांस्तं पुनः 'जीवम्' आत्मानं 'सरूविं' ति सह रूपेण-रूपरूपवतोरभेदाच्छरीरेण वर्त्तते योऽसौ समासान्तविधेः सरूपी तं सरूपिणं सशरीरमित्यर्थः अत एव 'सकर्म्मलेश्यं' कर्म्मलेश्यया सह वर्त्तमानं जानाति शरीरस्य चक्षुर्ग्राह्यत्वाज्जीवस्य च कथञ्चिच्छरीराव्यतिरेकादिति ।
'सरूविं सकम्पलेस्सं' ति प्रागुक्तम्, अथ तदेवाधिकृत्य प्रश्नयन्नाह - 'अत्थिण' मित्यादि, 'सरूविं' ति सह रूपेण - मूर्त्ततया ये ते 'सरूपिणः' वर्णादिमन्तः 'सकम्मलेस्स' त्ति पूर्ववत् 'पुद्गलाः ' स्कन्धरूपाः 'ओभासंति' त्ति प्रकाशन्ते 'लेसाओ'त तेजांसि 'बहिया अभिनिस्सडाओ' त्ति बहिस्तादभिनिसृता-निर्गताः, इह च यद्यपि चन्द्रादिविमानपुद्गला एव पृथिवीकायिकत्वेन सचेतनत्वात्सकर्म्मलेश्यास्तथाऽपि तन्निर्गतप्रकाशपुद्गलानां तद्धेतुकत्वेनोपचारात्सकर्म्मलेश्यवमवगन्तव्यमिति । पुद्गलाधिकारादिदमाह
मू. (६३२) नेरइयाणं भंते ! किं अत्ता पोग्गला अणत्ता पोग्गला ?, गोयमा ! नो अत्ता पोग्गला अणत्ता पोग्गला ।
असुरकुमाराणं भंते! किं अत्ता पोग्गला अणत्ता पोग्गला ?, गोयमा ! अत्ता पोग्गला नो अणत्ता पोग्गला, एवं जाव धणियकुमाराणं ।
पुढविकाइयाणं पुच्छा, गोयमा ! अत्तावि पोग्गला अणत्तावि पोग्गला, एवं जाव मणुस्साणं, वाणमंतरजोइसियवेमाणियाणं जहा असुरकुमाराणं ।
नेरइयाणं भंते! किं इट्ठा पोग्गला अनिट्ठा पोग्गला ?, गोयमा ! नो इट्ठा पोग्गला अनिट्ठा पोग्गला जहा अत्ता भणिया एवं इट्ठावि कंतावि पियावि मणुन्नावि भाणियव्वा एए पंच दंडगा । वृ. 'नेरइयाण'मित्यादि, 'अत्त' त्ति आ - अभिविधिना त्रायन्ते - दुःखात् संरक्षन्ति सुखं चोत्पादयन्तीति आत्राः आप्ता वा - एकान्तहिताः, अत एव रमणीया इति वृद्धैव्याख्यातं, एतेच ये मनोज्ञाः प्राग् व्याख्यातास्ते दृश्याः, तथा 'इट्ठे'त्यादि प्राग्वत् ।
मू. (६३३)' देवेणं भंते! महड्डिए जाव महेसक्खे रूवसहस्सं विउव्वित्ता पभू भासासहस्सं भासित्तए ?, हंता पभू, साणं भंते! किं एगा भासा भासासहस्सं ?, गोयमा ! एगा णं सा भासा नो खलु तं भासासहस्सं ।
वृ. पुद्गलाधिकारादेवेदमाह– 'देवे म' मित्यादि, 'एगा णं सा भासा भास 'त्ति एकाऽसौ भाषा, जीवैकत्वेनोपयोगैकत्वात्, एकस्य जीवस्यैकदा एक एवोपयोग इष्यते, ततश्च यदा सत्याद्यन्तरस्यां भाषायां वर्त्तते तदा नान्यस्यामित्येकैव भाषेति । पुद्गलाधिकारादेवेदमाहमू. (६३४) तेणं कालेणं २ भगवं गोयमे अचिरुग्गयं बालसूरियं जासुमणाकुसुमपुंजप्पकासं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org