________________
१५६
भगवतीअङ्गसूत्रं (२) १४/-1८/६२७ 'घरसए' इत्यत्र ‘एवं जहे'त्यादिना यत्सूचितं तदर्थःतो लेशेनैवं दृश्य-भुङ्को सति चेति, एतच्च श्रुत्वा गौतम आह-कथमेतद् भदन्त !, ततो भगवानुवाच-गौतम ! सत्यमेतेद्, यतस्तस्य वैक्रयलब्धिरस्तिततो जनविस्मापनहेतोरेवं कुरुते, ततो गौतम उवाच-प्रव्रजिष्यत्येव भगवतांसमीपे?, भगवानुवाच-चैव, केवलमयमधिगतजीवाजीवत्वादिगुणः कृतानशनोब्रह्मलोके गमिष्यति, तश्च्युतश्चमहाविदेहे दृढप्रतिज्ञाभिधानोमहर्द्धिको भूत्वा सेत्स्यतीति।अयमेतच्छिष्याश्च देवतयोत्पन्ना इति देवाधिकाराद्देववक्तव्यतासूत्राण्युद्देशकसमाप्तिं यावत्
मू. (६२८) अस्थिणं भंते! अव्वाबाहा देवा अव्वाबाहा देवा?, हंता अस्थि, से केणटेणं भंते ! एवं वुच्चइ अव्वाबाहा देवा २ ?, गोयमा ! पभू णं एगमेगे अव्वाबाहे देवे एगमेगस्स पुरिसस्स एगमेगंसि अच्छिपत्तंसि दिव्वं देविहिं दिव्वं देवजुर्ति दिव्वं देवजुत्तिं दिव्वं देवाणुभागं दिव्वं बत्तीसतिविहं नट्टविहिं उवदंसेत्तए।
नो चेव णं तस्स पुरिसस्स किंचि आबाहं वा वाबाहं वा उप्पाएइ छविच्छेय वा करेंति, एसुहुमंच णं उवदंसेजा, से तेणटेणंजाव अव्वाबाहा २ देवा २।
वृ.तत्रच अव्वाबाह'त्ति व्याबाधन्ते-परंपीडयन्तीतिव्याबाधास्तन्निषेधादव्याबाधाः, तेच लोकान्तिकदेवमध्यगता द्रष्टव्याः, यदाह॥१॥ “सारस्सयमाइच्चा वण्ही वरुणा य गद्दतोया य।
तुसिया अव्वाबाहा अग्गिच्या चेव रिट्ठा य॥” इति । 'अच्छिपत्तंसि' अक्षिपत्रे-अक्षिपक्ष्मणि 'आबाहंव'त्ति ईषद्बाधां ‘पबाहंव'त्तिप्रकृष्टबाधां 'वाबाह'तिक्वचित् तत्रतु 'व्याबाधां' विशिष्टामाबाधां छविच्छेयं ति शरीरच्छेदम् ‘एसुहुमंच णं'ति इति सूक्ष्मम्' एवं सूक्ष्मं या भवत्येवमुपदर्शयेन्नाट्यविधिमिति प्रकृतं । - मू. (६२९) पभूणं भंते ! सक्के देविंदे देवराया पुरिसस्स सीसंपाणिणा असिणा छिंदित्ता . कमंडलुमि पक्खिवित्तए ?, हंता पभू, से कहमिदाणिं पकरेति? ।
गोयमा! छिंदिया २ चणं पक्खिवेजा भिंदिया भिंदिया चणंपक्खिवेजा कोट्टियाकोट्टिया चणं पक्खिवेजा चुन्निया चुन्निया चणं पक्खिवेज्जा तओ पच्छा खिप्पामेव पडिसंघाएजा नोचेव णं तस्स पुरिसस्स किंचि आबाहं वा वाबाहं वाउ प्पाएजा छविच्छेदं पुण करेति, एसुहुमं च णं पक्खिज्जा
वृ. 'सपाणिण'त्तिस्वकपाणिना से कहमियाणिं पकरेइ'त्तियदिशक्रःशिरसः कमण्डल्वां प्रक्षेपण प्रभुस्ताक्षेपणं कथं तदानीं करोति ?, उच्यते, 'छिंदिया छिंदिया व णं ति छित्वा २ क्षुरप्रादिना कूष्माण्डादिकमिव श्लक्ष्णखण्डीकृत्येत्यर्थः, वाशब्दोविकल्पार्थः प्रक्षिपेत् कमण्डल्वां, 'भिंदिय'त्तिविदार्योर्ध्वपाटनेनशाटकादिकमिव, 'कुट्टिय'त्ति कुट्टयित्वा उदूखलादौतिलादिकमिव
_ 'चुन्निय'त्ति चूर्णयित्वा शिलायां शिलापुत्रकादिना गन्धद्रव्यादिकमिव 'ततोपच्छ'त्ति कमण्डलुप्रक्षेपणानन्तरमित्यर्थः ‘परिसंघाएजत्ति मीलयेदित्यर्थः 'एसुहुमं च णं पक्खिवेज'त्ति कमण्डल्वामिति प्रकृतं।
मू. (६३०) अस्थिणं भंते! जंभया देवाजंभया देवा?, हंता अस्थि से केणतुणं भंते! एवं बुच्चइजंभया देवा भंजया देवा? गोयमा! जंभगाणंदेवा निचंपमुइयपक्कीलिया कंदप्परतिमोहण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org