________________
४०४
भगवतीअङ्गसूत्रं (२) २५/-/४/८९१ चैतान्येव विंशति, सर्वैजपक्षे निरेजपक्षे च परमाणुषु द्रव्यार्थप्रदेशार्थपदयोर्द्रव्याप्रिदेशार्थतेत्येवमेकीकरणेनाभिलापादिति ।
मू. (८९२) कतिणंभंते! धम्मत्थिकायस्स मज्झपएसा पन्नत्ता?, गोयमा! अट्ठधम्मत्थिकायस्स मज्झपएसा पन्नत्ता।
कति णं भंते ! अधम्मत्थिकायस्स मज्झपएसा प०, एवं चेव, कति णं भंते ! आगासस्थिकायस्स मज्झपएसा प०, एवं चेव।
___ कतिणंभंते! जीवस्थिकायस्समज्झपएसाप० गोयमा! अट्ठजीवस्थिकायस्स मज्झपएसा प०, एएणंभंते ! अट्ठ जीवत्थिकायस्स मज्झपएसा कतिसुआगासपएसेसु ओगाहंति?
गोयमा ! जहन्नेणं एकसि वा दोहिं वा तीहिं वा चउहिं वा पंचहिं वा छहिं वा उक्कोसेणं अट्ठसु नो चेवणं सत्तसु । सेवं भंते २ ति॥
वृ. अनन्तरं पुद्गलास्तिकायः प्रदेशतश्चिन्तितः, अथान्यानप्यस्तिकायान् प्रदेशत एव चिन्तयन्नाह-'कइ णं भंते !' इत्यादि, 'अट्ठ धम्मत्थिकायस्स मज्झपएस'त्ति, एते च रुचकप्रदेशाष्टकावगाहिनोऽवसेया इतिचूर्णिकारः, इह च यद्यपि लोकप्रमाणत्वेन धर्मास्तिकायादेमध्यं रत्नप्रभावकाशान्तर एव भवति नरुचके तथाऽपिदिशामनुदिशांच तत्प्रभवत्वाद्धर्मास्तिकायादि मध्यं तत्र विवक्षितमिति संभाव्यते।
“जीवत्थिकायस्स'त्तिप्रत्येकंजीवानामित्यर्थः, ते च सर्वस्यामवगाहनायां मध्यभाग एव भवन्तीतिमध्यप्रदेशा उच्यन्ते, 'जहन्नेणं एक्कंसिवे'त्यादि सङ्कोचविकाशधर्मत्वात्तेषाम् उक्कोसेणं अट्ठसुत्ति एकैकस्मिंस्तेषामवगाहनात्, ‘नो चेव णं सत्तसुवि'त्ति वस्तुस्वभावादिति ।
..शतकं-२५ उद्देशकः-४ समाप्तः
-शतकं-२५ उद्देशकः-५:वृ.चतुर्थोद्देशके पुद्गलास्तिकायादयोनिरूपितास्तेचप्रत्येमनन्तपर्यवाइति पञ्चमेपर्यवाः प्ररूप्यन्त इत्येवंसम्बद्धस्यास्येदमादि सूत्रम्
मू. (८९३) कतिविहाणंभंते! पज्जवापन्नत्ता?, गोयमा! दुविहा पज्जवापं०, तं०–जीवपजवाय अजीवपजवा य, पञ्जवपदं निरवसेसं भाणियव्वं जहा पनवणाए।
वृ. 'कइविहे'त्यादि, ‘पज्जवत्ति पर्यवा गुणा धर्मा विशेषा इति पर्यायाः, 'जीवपज्जवा य'त्तिजीवधर्मा एवमजीवपर्यवा अपि, पज्जवययंनिरवसेसंभाणियव्वं ति 'जहापन्नवणाए'त्ति पर्यवपदंच-विशेषपदं प्रज्ञापनायां पञ्चमं, तच्चैवं जीवपज्जवाणं भंते ! किं संखेज्जा असंखेज्जा अनंता?, गोयमा! नो संखेज्जा नो असंखेज्जा अनंता' इत्यादीति।
मू. (८९४) आवलियाणं भंते ! किं संखेज़ा समया असंखेजा समया अनंता समया?, गोयमा! नो संखेजा समया असंखेज्जा समया नो अनंता समया।
आणापाणूणं भंते ! किं संखेज्जा एवं चेव, थोवे णं भंते ! किं संखेज्जा?, एवं चेव, एवं लवेवि मुहुत्तेवि एवं अहोरत्तेवि, एवं पक्खे मासे उडू अयने संवच्छरे जुगे वाससये वाससहस्से वाससयसहस्से पुव्वंगे पुव्वे तुयंगे तुडिए अडडंगे अडडे अववंगे अववे हूहुयंगे हुहुए उप्पलंगे उप्पले पउमंगे पउमे नलिनंगे नलिने अच्छिनिउपूरंगे अच्छनिउपूरे अउयंगे अउये नउयंगे नउए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org