________________
शतकं-११, वर्गः-, उद्देशकः-११
___४५ वरकोउयमंगलोवयारकयसंतिकम्मं सरिसयाणं सरित्तयाणं सरिव्वयाणं सरिसलावन्नरूवजोव्वणगुणोववेयाणं विणीयाणं कयकोउयमंगलपायच्छित्ताणं सरिसएहिं रायकुलेहितो आणिल्लियाणं अट्ठण्हं रायवरकन्नाणं एगदिवसेणं पाणिं गिहाविंसु।
तएणंतस्समहाबलस्स कुमारस्स अम्मापियरोअयमेयारूवंपीइदाणंदलयंतितं०-अट्ठ हिरनकोडीओ अट्ट सुवनकोडीओ अट्ठ मउडे मउडप्पवरे अट्ठ कुंडलजुए कुंडलजुयप्पवरे अट्ठ हारे हारप्पवरे अट्ठ अद्धहारे अद्धहारप्पवरे अट्ठएगावलीओएगावलिप्पवराओ एवंमुत्तावलीओ एवं कणगावलीओ एवं रयणावलीओ अट्ठ कडगजोए कडगजोयप्पवरे एवं तुडियजोए अट्ठ खोमजुयलाइंखोमजुयलप्पवरांएवं वडगजुयलाइंएवं पट्टजुयलाइएवं दुगुल्लजुयलाइंअट्ठसिरीओ अट्ठहिरीओ-एवं धिईओ कित्तीओ बुद्धीओ लच्छीओ अट्ठ नंदाइंअट्ठभद्दाइंअट्ठ तले तलप्पवरे सव्वरयणामए नियगवरभवणकेऊ अट्ठ झए झयप्पवरे अट्ठ वये वयप्पवरे दसगोसाहस्सिएणं वएणं अट्ठ नाडगाइं नाडगप्पवराई बत्तीसबद्धेणं नाडएणं अट्ठ आसे आसप्पवरे सव्वरयणामए सिरिधरपडिरूवएअठ्ठ हत्थी हस्थिप्पवरे सव्वरयणामए सिरिधरपडिरूवएअट्ठजाणाइं जाणप्पवराई अट्ठ जुगाइजुगप्पवराइएवं सिवियाओएवं संदमाणीओ एवं गिल्लीओ थिल्लीओअट्ठवियडजाणाई वियडजाणप्पवराइं अट्ठरहे पारिजाणिए अट्टहरहे संगामिए अट्ठ आसे आसप्पवरे अट्ट हत्थी हत्थिप्पवरे अट्ठगामे गामप्पवरे दसकुलसाहस्सिएणंगामेणं अट्ठदासे दासप्पवरे एवंचेवदासीओ एवं किंकरे एवं कंचुइजे एवं वरिसधरे एवं महत्तरए।
. अट्ठसोवन्निएओलंबणदीवे अट्ठरुप्पामएओलंबणदीवेअट्ठसुवन्नरुप्पामए ओलंबणदीवे अट्ठसोवन्निएउक्कंचणदीवे एवंचेवतिनिविअट्ठ सोवन्निएथाले अट्ठरुप्पमएथालेअट्ठसुवन्नरुप्पमए ताले अट्ठ सोवनियाओ पत्तीओ ३ अट्ठ सोवनियाइं थासयाइं ३ अट्ठ सोवनियाइंमंगल्लाइं३ अट्ठ सोवन्नियाओ तलियाओ अट्ठ सोवन्नियाओ भिसियाओ अट्ठ सोवन्नियाओ करोडियाओ अट्ठ सोवन्निए पलंके अट्ठसोवन्नियाओपडिसेजाओ अट्टहंसासणाइंअट्ठकोंचासणाइं एवंगरुलासणाई उन्नयासणाइं पणयासणाई दीहासणाइंभद्दासणाई पक्खासणाई मगरासणाइं अट्ठ पउमास-णाई
__ अट्ठदिसासोवत्थियासणाइं अट्ठ तेल्लसमग्गेजहा रायप्पसेणइज्जे जावअट्ट सरिसवसमुग्गे अट्ट खुजाओ जहा उववाइए जाव अट्ठ पारिसीओ अट्ठ छत्ते अट्ठ छत्तधारिओ चेडीओ अट्ठ चामराओअट्टचामरधारीओचेडीओ अट्ठतालियंटे अतालियंटधारीओचेडीओ अट्ठकरोडियाधारीओचेडीओ अट्ठखीरधातीओजावअट्ठअंकधातीओ-अट्ठअंगमदियाओ अट्ठ उम्मद्दियाओ अट्ठ पहावियाओ अट्ठ पसाहियाओ अट्ट वनगपेसीओ अट्ठ चुनगपेसीओ अट्ट कोट्ठागारीओ अट्ठ दवकारीओ अट्ठ दवकारीओ अट्ठ उवत्थाणियाओ अट्ठ नाडइजाओ अट्ठ कोडुबिणीओ अट्ठ महाणसिणीओ अट्ठभंडागारिणीओअट्ठ अज्झाधारिणीओअट्ठपुप्फधरणीओ अट्ठ पाणिधरणीओ अट्ठ बलिकारीओ अट्ठ सेजाकारीओ अट्ठ अभितरियाओ पडिहारीओ अट्ठ बाहिरियाओ पडिहारीओ अट्ठमालाकारीओ अट्ठपेसणकारीओ अनं वासुबुहं हिरन्नं वा सुवनं वा कंसंवा दूसं वा विउलधणकणगजावसंतसारसावएज्जं अलाहि जाव आसत्तमाओ कुलवंसाओ पकामंदाउं पकामं भोत्तुं पकामं परिभाएगें।
तएणंसे महब्बले कुमारे एगमेगाए भजाए एगमेगंहिरनकोडिंदलयति एगमेगंसुवनकोडिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org