________________
४०१
शतकं-२५, वर्गः-, उद्देशकः-४ ४ परमाणुपोग्गला सेया दव्वठ्ठयाए अपएसट्टयाए अनंतगुणा ५।।
संखेज्जपेसिया खंधा सेया दब्वट्ठयाए असंखेनगुणा ६ तेचेव पएसट्ठाए असंखेजगुणा७ असखेजपएसिया खंधा सेया दव्वट्ठयाए असंखेजगुणा ८ ते चेव पएसट्टयाए असंखेज्जगुणा ९ परमाणुपोग्गला निरेया दवट्ठअपएसट्टयाए असंखिजगुणा १०।
संखिजपएसिया खंधा निरेयादव्वट्ठयाए असंखेनगुणा १५ तेचेवपएसट्टयाए संखिज्ज१२ असंखिज्जपएसिया खंधा निरेया दव्वट्ठयाए असंखेजगुणा १३ चेव पएसट्ठयाए असंखिज्ज०१४
परमाणुपोग्गलेणं भंते! किं देसेए सव्वेए निरेए?, गोयमा! नो देसेएसियसव्वेएसिय निरेए, दुपएसिएणं भंते ! खंधे पुच्छा, गोयमा! सिय देसेए सिय निरेइ एवंजाव अनंतपएसिए
परमाणुपोग्गला णं भंते ! किं देसेया सव्वेया निरेया?, गोयमा! नो देसेया सव्वेयावि निरेयावि, दुपएसिया णं भंते ! खंधा पुच्छा, गोयमा ! देसेयावि सव्वेयावि निरेयावि, एवं जाव अनंतपएसिया।
परमाणुपोग्गले णं भंते ! सव्वेए कालओ केवचिरं होइ?, गोयमा ! जहन्नेणं एक समयं उक्कोसेणं आवलियाए असंखेज्जइभागं, निरेये कालओ केवचिरं होइ?, गोयमा! जहन्नेणं एक समयं उक्कोसेणं असंखिजं कालं।
दुपएसिएणं भंते ! खंधे देसेए कालओ केवचिरं होइ?, गोयमा ! जहन्नेणं एक समयं उक्कोसेणं आवलियाए असंखेज्जइभाग, सव्वेएकालओ केवचिरंहोइ?, गोयमा! जहन्नेणं एवं समयं उक्कोसेणं आवलियाए असंखेज्जइभाग, निरेएकालओ केवचिरं होइ?, गोयमा! जहन्नेणं एकं समयं उक्कोसेणं असंखिजं कालं, एवंजाव अनंतपएसिए।
परमाणुपोग्गला णं भंते! सव्वेया कालओ केवचिरं होति?, गोयमा! सव्वद्धं, निरेया कालओ केवचिरं होइ?, सव्वद्धं । दुप्पएसिया णं भंते ! खंधा देसेया कालओ केवचिरं०?, सव्वद्धं, सव्वेया कालओ केवचिरं?, सव्वद्धं, निरेया कालओ केवचिरं०?,सव्वद्धं, एवंजाव अनंतपएसिया।
परमाणुपोग्गलस्सणं भंते ! सव्वेयस्स केवतियं कालं अंतर होइ?, गोयमा ! सट्टाणंतरं पडुच्च जहन्नेणं एक समयं उक्कोसेण असंखिशं कालं, परहानंतरं पडुचच जहन्नेणं एकं समयं उक्कोसेणं असंखिजं कालं। निरेयस्स केवतियं अंतरं होइ ?, सट्टाणंतरं पडुच्च जह० एक्कं समयं उक्कोसेणं आवलियाए असंखेजइभागं, परट्टानंतरं पडुच्च जहन्नेणंएक समयं उक्कोसेणं असंखिजं कालं।
दुपएसियस्स णं भंते ! खंधस्स देसेयस्स केवतियं कालं अंतर होइ?, सहानंतरं पडुच्च जहन्नेणं एवं समयं उक्कोसेणं असंखिनं कालं, परहानंतरं पडुच्च जहन्नेणं एकं समयं उक्कोसेणं अनंतं कालं, सव्वेयस्स केवतियं कालं? एवं चेव जहा देसेयस्स, निरेयस्स, निरेयस्स केवतियं?, सट्टानंतरं पडुच्च जहन्नेणं एकं समयं उक्कोसेणं आवलियाए असंखेज्जइभागं, परट्ठानतरं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं अणंतं कालं, एवं जाव अनतपएसियस्स।
परमाणुपोग्गलाणं भंते ! सब्वेयाणं केवतियं कालं अंतर होइ?, नत्थि अंतरं. निरेयाणं [5/26
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org