________________
२४०
भगवतीअङ्गसूत्रं (२) १८/-/१/७२४ जस्स जं अस्थि, नोसंजयनोअसंजयनोसंजयासंजय जहा नोभवसिद्धीयनोअभवसिद्धीअ७।
सकसाईजाव लोभकसायी सव्वट्ठाणेसुजहा आहारओ, अकसायी जीवपदे सिद्धे यनो चरिमो अचरिमो, मणुस्सपदे सिय चरिमो सिय अचरिमो ८ ।
नाणी जहा सम्मद्दिट्ठी सव्वत्थ आभिनिबोहियनाणी जाव मणप जहा आहारओ नवरं जस्सजंअस्थि केवलनाणीजहा नोसन्नीनोअसन्त्री, अन्नाणी जाव विभंगनाणी जहा आहारओ९।
सजोगी जाव कायजोगी जहा आहारओ जस्स जो जोगो अस्थि अजोगी जहा नोसन्नीनोअसन्नी १०॥
सागारोवउत्तो अनागारोवउत्तो य जहा अनाहारओ ११॥
सवेदओ जाव नपुंसगवेदओ जहा आहारओ अवेदओ जहा अकसाई १२ । ..ससरीरी जावकम्मगसरीरी जहा आहारओ नवरं जस्स जं अस्थि, असरीरी जहा नो भवसिद्धीयनोअभवसिद्धीय १३। .
पंचहिं पजत्तीहिं पंचहिं अपञ्जत्तीहिं जहा आहारओ सव्वत्थ एगत्तपुहुत्तेणं दंडगा भाणियव्वा १४ । इमा लक्खणगाहा
वृ. “एवं नेरइए'त्तिनारकोऽध्यप्रथमः अनादिसंसारे नारकत्वस्यानन्तशः प्राप्तपूर्वत्वादिति 'सिद्धे णं भंते !' इत्यादौ ‘पढमे'त्ति सिद्धेन सिद्धत्वस्याप्राप्तपूर्वस्य प्राप्तत्वात्तेनासौ प्रथम इति, बहुत्वेऽप्येवमेवेति॥आहारकद्वारे-‘आहारएण'मित्यादि, आहारकत्वेननोप्रथमःअनादिभवेऽनन्तशःप्राप्तपूर्वकत्वादाहारकत्वस्य, एवं नारकादिरपि, सिद्धस्त्वाहारकत्वेन पृच्छ्यते, अनाहारकत्वात्तस्येति।
'अनाहारए ण'मित्यादि, ‘सिय पढमे'त्ति स्यादिति-कश्चिज्जीवोऽनाहारकत्वेन प्रथमो यथा सिद्धः कश्चिश्चाप्रथमो यथा संसारी, संसारिणो विग्रहगतावनाहारकत्वस्यानन्तशोभूतपूर्वत्वादिति । ‘एक्कक्के पुच्छा भाणियव्व'त्ति यत्र किल पृच्छावाक्यमलिखितं तत्रैकैकस्मिन् पदे पृच्छावाक्यं वाच्यमित्यर्थः।
भव्यद्वारे-‘भवसिद्धिए'इत्यादि, भवसिद्धिकएकत्वेन बहुत्वेनच यथाऽऽहारकोऽभिहितः एवं वाच्यः, अप्रथम इत्यर्थः, यतो भव्यस्य भव्यत्वमनादिसिद्धमतोऽसौ भव्यत्वेन न प्रथमः, एवमभवसिद्धिकोऽपि, 'नोभवसिद्धियनोअभवसिद्धिएणं' इह चजीवपदंसिद्धपदंच दण्डकमध्यात्संभवति नतु नारकादीनि, नोभवसिद्धिकनोअभवसिद्धिकपदेन सिद्धस्यैवाभिधानात्, तयोश्चैकत्वे पृथक्त्वे च प्रथमत्वं वाच्यम्।
सज्ञिद्वारे- 'सन्नी णमित्यादि, सज्ञी जीवः सज्ञिभावेनाप्रथमोऽनन्तशः सज्ञित्वलाभात्, 'विगलिंदियवजं जाववेमाणिएत्तिएकद्वित्रिचतुरिन्द्रियान्वर्जयित्वाशेषानारकादिवैमानिकान्ताः सज्ञिनोऽप्रथमतया वाच्या इत्यर्थः, एवमसङ्ग्यपि नवरं 'जाव वाणमंतर'त्ति असज्ञित्वविशेषितानि जीवनारकादीनि व्यन्तरान्तानि पदान्यप्रथमतया वाच्यानि, तेषु हि सज्ञिष्वपि भूतपूर्वगत्याऽसज्ञिात्वंलभ्यतेअसज्ञिनामुत्पादात्, पृथिव्यादयसत्वसज्ञिन एव, तेषां चाप्रथमत्वमनन्तशस्तल्लाभावादिति, उभयनिषेधपदं चजीवमनुष्यसिद्धेषु लभ्यते, तत्रच प्रथमत्वं वाच्यमत एवोक्तं-नोसञीत्यादि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org