________________
शतकं - २५, वर्गः, उद्देशकः - ४
३९५
असंखेजगुणकक्खडेहिंतो पोग्गलेहिंतो अनंतगुणकक्खडा पोग्गला दव्वट्टयाए बहुया, एवं पएसट्टयाए सव्वत्थ पुच्छा भाणियव्वा, जहा कक्खडा एवं मउयगरुयलहुयावि, सीयउसिणनि-
द्धलक्खा जहा वन्ना ।
वृ. 'परमाणुपोग्गलाण' मित्यादि, तत्र बहुवक्तव्यतायां द्वयणुकेभ्यः परमाणवो बहवसूक्ष्मत्वादेकत्वाच्च, द्विप्रदेशकास्त्वणुभ्यः स्तोकाः स्थूलत्वादिति वृद्धाः वस्तुस्वभावादिति चान्ये, एवमुत्तरत्रापि पूर्वे २ बहवस्तदुत्तरे तु स्तोकाः, दशप्रदेशिकेभ्यः पुनः सङ्ख्यातप्रदेशिका बहवः, सङ्ख्यातस्थानानां बहुत्वात्, स्थानबहुत्वादेव च सङ्ख्यातप्रदेशिकेभ्योऽसङ्ख्यातप्रदेशिका बहवः, अनन्तप्रदेशिकेभ्यस्तु असङ्ख्यातप्रदेशिका एव बहवस्तथाविधसूक्ष्मपरिणामात् ।
प्रदेशार्थचिन्तायां परमाणुभ्यो द्विप्रदेशिका बहवो, यथा किल द्रव्यत्वेन परिमाणतः सतं परमाणवः द्विप्रदेशास्तु षष्टिः, प्रदेशार्थतायां परमाणवः शतमात्राएव द्व्यणुकास्तु विंशत्युत्तरं शतिमित्येवं ते बहव इति, एवं भावना उत्तरत्रापि कार्या ।
अथ क्षेत्रापेक्षया पुद्गलाल्पत्वादि चिन्त्यते - 'एएसि ण' मित्यादि, 'एगपएसोगाढाणं दुपएसोगाढाणं' ति तत्रैकप्रदेशावगाढाः परमाण्वादयोऽनन्तप्रदेशिकस्कन्धान्ता भवन्ति, द्विप्रदेशावगाढास्तु द्वयगुणकादयोऽनन्ताणुकान्ताः, 'विसेसाहिय'त्ति समधिकाः न तु द्विगुणादय इति । वर्णादिभावविशेषितपुद्गलचिन्तायां तु कर्कशादिस्पर्शचतुष्टयविशेषितपुद्गलेषु पूर्वेभ्यः २ उत्तरोत्तरास्तथाविधस्वभावत्वाद्रव्यार्थतया बहवो वाच्याः, शीतोष्णस्निग्धरूक्षलक्षणस्पर्विशेषितेषु पुनः कालादिवर्णविशेषिता इवोत्तरेभ्यः पूर्वे दशगुणान यावद्बहवो वाच्याः, ततो दशगुणेभ्यः सङ्घयेयगुणास्तेभ्योऽनन्तगुणा अनन्तगुणेभ्यश्चासङ्घयेयगुणा बहव इति, एतदेवाह'एगगुणकक्खडेहिंतो' इत्यादि । अथ प्रकारान्तरेण पुद्गलांश्चिन्तयन्नाह
मू. (८८८) एएसि णं भंते! परमाणुपोग्गलाणं संखेज्जपएसियाणं असंखेज्ज० अनंतपरसियाण य खंधाणं दव्वट्टयाए पएस० दव्वट्ठपएसट्टयाए कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा अनंतपएसिया खंधा दव्वट्टयाए परमाणुपोग्गला दव्वट्टयाए अनंतगुणा संखेज्जपेसिया खंधा दव्वट्टयाए संखेज्जगुणा असंखेज्जपएसिया खंधा दव्वट्टयाए असंखेज्जगुणा । पएसट्टयाए सव्वत्थोवा अनंतपएसिया खंधा पएसट्टयाए परमाणुपोग्गला अपएसट्टयाए अनंतगुणा संखेज्जपएसिया खंधा पएसठ्ठयाए असंखेज्जगुणा असंखेज्जपएसिया खंधा पएसट्टयाए असंखेज्जगुणा, दव्वट्ठपए सट्टया सव्वत्थोवा अनंतपएसिया खंधा दव्वट्टयाए ते चेव पएस ट्ठयाए अनंतगुणा परमाणुपोग्गला दव्वट्ठपएसट्टयाए अनंतगुणा संखेज्ज- पएसिया खंधा दव्वट्टयाए संखेज्जगुणा ते चेव पएसट्टयाए संखेज्जगुणा असंखेज्जपएसिया खंधा दव्वट्टयाए असंखेज्जगुणा ते चेव पएसट्टयाए असंखेज्जगुणा ।
एएसि णं भंते! एगपएसोगाढाणं संखेज्जपएसोगाढामं असंखेज्जपएसोगाढाण य पोग्गलाणं दव्वट्टयाए पएसट्टयाए दव्वट्ठपएसट्ठाए कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा एगपएसोगाढा पोग्गला दव्वट्टयाए संखेज्जपएसोगाढा पोग्गला दव्वट्टयाए संखेजगुणा असंखेजपएसोगाढा पोग्गला दव्वट्टयाए असंखेज्जगुणा ।
पएसट्टयाए सव्वत्थोवा एगपएसोगाढा पोग्गला अपएसट्टयाए संखेज्जपएसोगाढा पोग्गला
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International