________________
शतकं - १६, वर्ग:-, उद्देशकः -३
२०७
वृ. 'तए ण' मित्यादि ॥ ' पुरच्छिमेणं' ति पूर्वभागे - पूर्वाह्णे इत्यर्थः 'अवडुं’ति अपगतार्द्धमर्द्धदिवसं यावत् न कल्पते हस्ताद्याकुण्टयितुंकायोत्सर्गव्यवस्थितत्वात् 'पञ्चच्छिमेणं' ति पश्चिमभागे 'अवद्धं दिवसं' ति दिनार्द्धयावत् कल्पते हस्ताद्याकुण्टयितुं कायोत्सर्गाभावात्, एतच्च चूर्ण्यनुसारितया व्याख्यातं ।
'तस्स य'त्ति तस्य पुनः साधोरेवं कायोत्सर्गाभिग्रहवतः 'अंसियाओ' त्ति अर्शासि तानि च नासिकासत्कानीति चूर्णिकारः, 'तंच 'त्ति तं चानगारं कृतकायोत्सर्गं लम्बमानार्शसम् 'अदक्खु' त्ति अद्राक्षीत्, ततश्चार्शसां छेदार्थं 'ईसि पाडेइ'ति तमनगारं भूम्यां पातयति, नापातितस्यार्शश्चेदः कर्त्तु शक्यत इति, 'तस्स’त्ति वैद्यस्य 'क्रिया' व्यापाररूपा सा च शुभा धर्मबुद्धया छिन्दानस्य लोभादिना त्वशुभा 'क्रियते' भवति 'जस्स छिज्जइ'त्ति यस्य साधोरर्शासि छिद्यन्ते नो तस्य क्रिया भवति निव्यापरत्वात् ।
किं सर्वथा क्रियाया अभावः ?, नैवमत आह- 'नन्नत्थे 'त्यादि, नेति योऽयं निषेधः सोऽन्यत्रैकस्माद्धर्म्मान्तिरायाद्, धर्मान्तरायलक्षणक्रिया तस्यापि भवतीति भावः, धर्मान्तरायश्च शुभध्यानरायश्च शुभध्यानविच्छेदादर्शश्छेदानुमोदनाद्वेति ॥
शतकं - १६ उदेशकः-३ समाप्तः -: शतकं - १६ उद्देशकः -४ :
वृ. अनन्तरोद्देशकेऽनगारवक्तव्यतोक्ता, चतुर्थेऽप्यसावेवोच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्
मू. (६७२) रायगिहे जाव एवं वयासी - जावतियन्नं भंते ! अन्नइलायए समणे निग्गंधे कम्मं निज्जरेति एवतियं कम्मं नरएंसु नेरतियाणं वासेण वा वासेहिं वा वाससएहिं वा खवति ?, नो तिणट्टे समट्टे । जावतियण्णं भंते! चउत्थभत्तिए समणे निग्गंथे कम्मं निज्जरेति एवतियं कम्मं नरएसु नेरइया वाससएणं वा वाससएहिं वा वाससहस्सेहिं वा वाससयसहस्सेहिं (न) वा खवियंति नो तिणट्टे समट्ठे ।
जावतियन्नं भंते! छट्टभत्तिए समणे निग्गंथे कम्मं निज्जरेति एवतियं कम्मं नरएसु नेरइया वाससहस्सेण वा वाससहस्सेहिं वा वाससयसहस्सेण (हिं) वा खवयंति ?, नो तिणट्टे समट्टे ।
जावतियन्नं भंते! अट्ठमभत्तिए समणे निग्गंथे कम्मं निज्जरेति एवतियं कम्मं नरएसु नेरतिया वाससयसहस्सेण वा वाससयसहस्सेहिं वा वासकोडीए वा खवयंति ?, नो तिणट्टे समट्टे ।
जावतिन्नं भंते! दसमभत्तिए समणे निग्गंथे कम्मं निज्जरेति एवतियं कम्मं नरएसु नेरतिया वासकोडीए वा वासकोडीहिं वा वासकोडाकोडीए वा खवयंति ? नो तिणट्टे समट्ठे, सेकेणट्टेणं भंते ! एव वुच्चइ जावतियं अन्नइलातए समणे निग्गंथे कम्मं निज्जरेति एवतियं कम्मं नरएसु नेरतिया वासेण वा वासेहिं वा वाससएण वा (जाव) वास (सय) सहस्सेण वा नो खवयंति जावतियं चउत्थभत्तिए ।
एवं तं चैव पुव्वभणियं उच्चारेयच्चं जाव वासकोडाकोडीए वा नो खवयंति ?, गोयमा ! से जहानामए - केइ पुरिसे जुने जराजजरियदेहे सिढिलतयावलितरंगसंपिणद्धगत्ते पविरलपरिसडियदंतसेढी उण्हाभिहए तण्हाभिहए आउरे झुंझिए पिवासिए दुब्बले किलंते एगं महं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International