________________
३५०
भगवतीअङ्गसूत्रं (२) २४/-/२०/८५६ पुढविकाइएसु उववज्जमाणस्स जाव असन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए पंचिंदियतिरिक्खजोणिएसु उवव०।
से णं भंते ! केवतिकाल०?, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं पलिओवमस्स असंखेजइ-भागट्टितीएसु उववजमाण०, तेणंभंते! अवसेसंजहेवपुढविकाइएसुउववजमाणस्स असन्निस्स तहेव निरवसेसंजाव भवादेसोत्ति, कालादेसेणं जहन्नेणं दो अंतोमुहुत्ताई उक्कोसेणं पलिओवमस्स असंखेजइबागं पुव्वकोडिपुहुत्तमब्भहियं एवतियं०१।
बितियगमए एस चैव लद्धी नवरं कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता उक्कोसेणं चत्तारि पुव्वकोडीओ चउहिं अंतोमुहुत्तेहिं अब्भहिओ एवतियं०२।
सो चेव उक्कोसकालद्वितीएसु उववन्नो जहन्नेणं पलिओवमस्स असंखेजतिभागट्टिइएसु उक्को पलिओवमस्स असंखेज्जइभागट्ठितिएसु उवव० तेणंभंते! जीवा एवं जहा रयणप्पभाए उववजमाण्स्स असन्निस्स तहेव निरवसेसं जावं कालादेसोत्ति, नवरं परिमाणे जहन्नेणं एको वा दो वा तिन्नि वा उक्को संखे० उवव०, सेसंतं चेव३।
___ सोचेवअप्पणोजहन्नकालट्ठितिओजहन्नेणंअंतोमुहुत्तहितीएसुउक्कोसेणंपुव्वकोडीआउएसु उवव०, तेणंभंते ! अवसेसंजहा एयस्स पुढविक्काइएसु उववजमाणस्स मज्झिमेसुतिसुगमएसु तहा इहवि मज्झिमेसु तिसु गमएसु जाव अणुबं०, भवादे० जहन्नेणं दो भवग्गह० उक्को अट्ठ भवग्गहणाई, कालादेसेणंजह० दोअंतोमुहु० उक्कोसेणंचततारि पुब्बकोडीओचउहि अंतोमुहुत्तेहिं अब्भहियाओ ४ । सो चेव जहन्नकालद्वितिएसु उववन्नो एस चेव वत्तव्वया नवरं कालादेसेणं जह० दो अंतोमुहुत्ता उक्कोसे० अट्ठ अंतोमु० एवतियं ५।। - सो चेव उक्कोसकालट्ठितिएसु उवव० जह० पुव्वकोडीआउएसु उक्कोसेणविपुव्वकोडीआउएसु उवव० एस चेव वत्तव्वया नवरं कालादे० जाणेजा।
सोचेव अप्पणा उक्कोसकालट्ठितिओजाओ सच्चेव पढमगमगवत्तव्वया नवरं ठितीजह० पुव्वकोडी उक्कोसे० पुव्वकोडी सेसंतं चेव कालादेसेणं जह० पुवकोडी अंतोमुत्तममहिया उक्कोसेणं पलिओवमस्स असंखेजइभागं पुवकोडिपुहुत्तमब्भहियं एवतियं७।
सोचेवजहन्नकालद्वितीएसु उववन्नोएसचेववत्तव्वयाजहा सत्तमगमे नवरंकालादेसेणं जहन्नेणंपुवकोडी अंतोमुत्तममहिया उक्को० चत्तारिपुव्वकोडीओ चउहि अंतोमुहत्तेहिंअब्भहियाओ एवतियं०८।
सोचेव उक्कोसकालठ्ठइएसु उववन्नो जहन्नेणं पलिओवमस्स असंखेजइभागं उक्कोसेणवि पलिओवमस्स असंखेजइभागं एवं जहा रयणप्पभाए उववजमाणस्स असनिस्स नवमगमए तहेव निरवसेसं जाव कालादेसोत्ति, नवरं परिमाणं जहा एयस्सेव ततियगमे सेसंतं चेव९।
जइ सन्निपंचिंदियतिरिक्खजोणिएहिंतो उवव० किं संखेज्जवासा० असं०?, गोयमा ! संखेज० नो असंखेज०, जइ संखेजजाव किं पञ्जत्तसंखेज० अपज्जत्तासंखेज्ज० ?, दोसुवि, संखेजवासाउ- यसन्निपंचिंदियतिरिक्खजो० जे भविए पंचिंदियतिरिक्खजोणिएसु उवव० से णं भंते ! केवति?, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिपलिओवमहितीएसु उवव०, ते णंभंते! अवसेसंजहाएयस्सचेवसन्निस्स रयणप्पभाए उववज्जमाणस्स पढमगमए नवरं ओगाहणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org