________________
३५१
शतकं-२४, वर्गः-, उद्देशकः-२० जहनेणंअंगुलस्सअसंखेज्जइभागंउक्कोसेणंजोयणसहस्सं, सेसंतंचेवजावभवादेसोत्ति, कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता उक्कोसेणं तिन्नि पलिओवमाइं पुव्वकोडीपुहुत्तमब्भहियाइं एवतियं०१।
सो चेव जहन्नकालहितीएसु उववत्रो एस चेव वत्तव्वया नवरं कालादेसेणं जहन्नेणं दो अंतोमु० उक्को० चत्तारि पुवकोडीओ चउहि अंतोमुहुत्तेहिं अमहियाओ२।
सो चेव उक्कोसकालद्वितीएसुजह० तिपलिओवमद्वितीएसुउववन्नो उक्कोसेणवितिपलिओवमट्ठिएसु उवव०, एस चेव उक्कोसकालहितीएसु जह० तिपलिओवमट्टितीएसु उववत्रो उक्कोसेणवितिपलिओवमट्टितीएसु उवव०, एस चेव वत्तव्वया नवरंपरिमाणंजहन्नेणं एक्को वा दोवा तिन्निवा उक्कोसेणं संखेज्जा उवव०, ओगाहणा जहन्नेणं अंगुलस्सअसंखेज्जइभागंउक्कोसेणं जोयणसहस्सं सेसं तं चेव जाव अणुबंधोत्ति, भवादेसेणं दो भवग्गहणाई कालादेसेणं जहन्नेणं तिनि पलिओवमाइंअंतोमुहत्तमब्भहियाइंउक्कोसेणंतिनि पलिओवमाइंपुवकोडीए अमहियाइं३।
सोचेवअप्पणा जहन्नकालद्वितीओजातोजह० अंतोमुहु० उक्कोसेणंपुव्वकोडीआउएसु उवव० लद्धीसे जहा एयस्स चेव सन्निपंचिंदियस्स पुढविक्काइएसु उववज्जमाणस्स मज्झिल्लएसु तिसुगमएसु सच्चेव इहवि मज्झिमेसु तिसुगमएसु कायव्वा, संवेहो जहेव एत्थ चेव असन्निस्स मज्झिमेसु तिसु गमएसु सो चेव अप्पणा उक्कोसकालहितीओ जाओ जहा पढमगमओ नवरं ठिती अणुबंधोजहन्नेणंपुव्वकोडी उक्कोसेणविपुव्वकोडी कालादेसेणंजहन्नेणंपुव्वको० अंतोमुहत्तमन्भहिया उक्कोसेणं तिन्नि पलिओवमाइं पुव्वकोडीपुहुत्तममहियाइं७।
सोचेवजहन्नकालहितिएसुउवव० एसचेव वत्तव्वया नवरंकालादेसेणंजहन्नेणंपुचकोडी अंतोमुत्तमब्भहिया उक्कोसेणं चत्तारि पुव्वकोडीओ चउहिं अंतोमुहुत्तेहिं अब्भहियाओं ८ ।
- सो चेव उक्कोसकालडितिएसु उववन्नो जहन्नेणं तिपलिओवमट्टिती उक्कोसे० तिपलिओवमट्ठि० अवसेसंतंचेव नवरं परिमाणंओगाहणायजहा एयस्सेवतइयगमए, भवादेसेणं दो भवग्गहणाई कालादे० जह० तिन्नि पलिओवमाइं पुव्वकोडीए अब्भहियाइं उक्कोस० तिन्नि पलिओवमाइं पुव्वकोडीए अब्भहियाइं एवतियं ९ ।
जइ मणुस्सेहिंतो उववंजंति किं सन्निमणु० असन्त्रिमणु०?, गोयमा ! सन्निमणु० असनिमणु०, अस.नेमणुस्सेणं भंते!जेभविए पंचिंदियतिरिक्ख० उवव० सेणंभंते! केवतिकाल० गोयमा ! जह, अंतीमु० उक्को० पुव्वको० आउएसु उववजंति लद्धी से तिसुवि गमएसु जहा पुढविकाइएतु उववजमाणस्स संवेहो जहा एत्थ चेव असन्निपंचिंदियस्स मज्झिमेसुतिसुगमएसु तहेवनिरवसेसोभाणियव्वो, जइ सन्निमणुस्स० किं संखेज्जवासाउयसनिमणुस्स० संखेजवासाउय० ?, एमा! असंखेज्जवासा० नो असंखे०, जइ संखेज० किं पज्जत्त० अपज्जत्त०?, गोयमा ! पञ्जत्त० अपञ्जत्त-संखेजवासाउय० ।
सन्निमणुस्से णं भंते ! जे भविए पंचिंदि० तिरिक्ख० उवव० से णं भंते ! केवति०?, गोयमा! जह० अंतोमु० उक्को० तिपलिओवमट्ठितिएसुउव०, तेणंभंते! लद्धी से जहा एयस्सेव सन्त्रिमणुस्सस्स पुढविकाइएसु उववजमाणस्स पढमगमए जाव भवादेसोत्ति कालादे० जह० दो अंतोमु० उक्को० तिन्नि पलि० पुवकोडिपुत्तमब्भहियाइं।
सोचेवजहन्नकालद्वितीएसुउववन्नोएसचेव वत्तव्वया नवरंकालादे० जह० दो अंतोमु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org