________________
शतकं-११, वर्ग:-, उद्देशकः-९
-
दर्भाश्च कलशश्च हस्ते गता यस्य स तथा 'दब्भसगब्भकलसगहत्थगए'त्ति कचित् तत्र दर्भेण सगर्भो यः कलशकः सहस्ते गतो यस्य स तथा 'जलमजणं'तिजलेन देहशुद्धिमात्रं 'जलकीडं'ति देहशुद्धावपि जलेनाभिरतं 'जलाभिसेयं ति जलक्षरणन् 'आयंते'त्ति जलस्पर्शात् 'चोक्खे'त्ति अशुचिद्रव्यापगमात्, किमुक्तं भवति?
_ 'परमसुइभूए'ति, 'देवयपिइकयकज्जे'त्ति देवतानां पितृणां च कृतं कार्यं-जलाञ्जलिदानादिकंयेनसतथा, 'सरएणंअरणिमहेइ'त्ति 'शरकेन’ निर्मन्थनकाष्ठेन ‘अरणि निर्मन्थनीयकाष्ठं 'मथ्नाति' गर्षयति, 'अग्गिस्स दाहिणे'इत्यादि साद्धः श्लोकस्तद्यथाशब्दवर्जः । मू. (५०७) सकहं वक्कलं ठाणं, सिजा भंडं कमंडलुं॥
दंडदारुंतहा पाणं अहे ताइं समादहे। महुणा य घएण यतंदुलेहि य अग्गि हुणइ, अग्गि हुणित्ता चरुंसाहेइ, चरुंसाहेत्ता बलिं वइस्सदेवं करेइ वलिं वइस्सदेवं करेत्ता अतिहिपूयं करेइ अतिहिपूयं करेत्ता तओ पच्छा अप्पणा आहारमाहारेति।
वृ. तत्रच ‘सत्तंगाई' सप्ताङ्गानि ‘समादघाति' संनिघापयति सकथां १ वल्कलं २ स्थानं ३ शय्याभाण्डं ४ कमण्डलु ५ दंडदारु ६ तथाऽऽत्मान ७ मिति, तत्र सकथा-तत्समयप्रसिद्ध उपकरणविशेषः स्थानं-ज्योतिस्थानंपात्रस्थानंवा शय्याभाण्डंशय्योपकरणंदण्डदारु-दण्डकः आत्मा-प्रतीत इति । 'चरुंसाहेति'त्तिचरु-भाजनविशेषस्तत्र पच्यमानद्रव्यमपिचरुरेवतंचरुं बलिमित्यर्थः: ‘साधयति' रन्धयति 'बलिवइस्सदेवं करेइ'त्ति बलिना वैश्वानरं पूजयतीत्यर्थः, 'अतिहिपूयं करेइत्ति अतिथेः-आगन्तुकस्य पूजां करोतीति।
मू. (५०८)तएणं से सिवे रायरिसी दोच्चंछट्ठक्खमणं उवसंपज्जित्ताणं विहरइ, तएणं से सिवेरायरिसी दोच्चे छडक्खमणपारणगंसि आयावणभूमीओ पञ्चोरुहइ आयावण०२ एवं जहा पढमपारणगं नवरं दाहिणगं दिसं पोक्खेति २ दाहिणाए दिसाए जमे महाराया पत्थाणे पत्थियं सेसंतं चेव आहारमाहारेइ।
तएणं से सिवरायरिसी तच्चं छट्ठक्खमणं उवसंपजित्ताणंविहरति, तएणं से सिवे रायरिसी सेसंतंचेवनवरं पञ्चच्छिमाएदिसाएवरुणेमहाराया पत्थाणेपत्थियंसेसंतंचेवजावआहारमाहारेइ, तएणं से सिवे रायरिसी चउत्थं छट्ठक्खमणं उवसंपजित्ताणं विहरइ । तएणं से सिवे रायरिसी चउत्थंछट्टक्खमणं एवंतंचेव नवरं उत्तरदिसंपोक्खेइ उत्तराएदिसाए वेसमणे महाराया पत्थाणे पत्थियं अभिरक्खउ सिवं, सेसंतं चेव जाव तओ पच्छा अप्पणा आहारमाहारेइ।
तए णं तस्स सिवस्स रायरिसिस्स छटुंछटेणं अनिक्खित्तेणं दिसाचक्कवालेणं जाव आयावेमाणस्स पगइभद्दयाएजाव विणीययाए अन्नयाकयावितयावरणिज्जाणं कम्माणंखओवसमेणं ईहापोहमग्गणगवेसणं करेमाणस्स विब्भंगे नामं अन्नाणे समुप्पन्ने, सेणं तेणंविब्भंगनाणेणं समुप्पन्नेणं पासइ अस्सिं लोए सत्त दीवे सत्त समुद्दे तेण परं न जाणति न पासति, तए णं तस्स सिवस्स रायरिसिस्स अयमेयारूवेअब्भत्थिएजावसमुप्पज्जित्था-अस्थिणंममंअइसेसे नाणदंसणे समुप्पन्ने एवं खलु अस्सिं लोए सत्त दीवा सत्त समुद्दा तेण परं वोच्छिन्ना दीवा य समुद्दा य, एवं संपेहेइ एवं० २ आयावणभूमीओ पच्चोरुहइ आ०२ वागलवत्थनियत्थे जेणेव सए उडए तेणेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org