________________
शतकं-१९, वर्गः-, उद्देशकः-३
२७३ मू. (७६२) एएसिणं भंते ! पुढविकाइयाणं आउतेउवाउवणस्सइकाइयाणं सुहमाणं बादराणं पजत्तगाणं अपज्जत्तगाणंजाव जहन्नुक्कोसियाएओगाहणाए कयरे २ जाव विसेसाहिया वा?, गोयमा ! सव्वत्थोवा सुहुमनिओयस्स अपज्जत्तस्स जहनिया ओगाहणा १ ।
सुहुमवाउक्काइयस्स अपजत्तगस्स जहनिया ओगाहणा असंखेजगुणा २ सुहुमतेऊअपजत्तस्सजह० ओगाहणा असंखेजगुणा ३ सुहुमआऊअपज्ज० जह० असं०४ सुहुमपुढविअपज्जत्त० जहनिया ओगाहणा असंखेजगुणा ५।
बादरवाउकाइयस्स अपजत्तगस्स जहन्निया ओगाहणा असंखेज्जगुणा ६ बादरतेऊअपजत्तजहनिया ओगाहणा असंखेज्जगुणा ७ बादरआउअपज्जत्तजहन्निया ओगा० असंखे०८।
बादरपुढवीकाइयअपज्जत्त जहन्निया ओगाहणा असंखेजगुणा ९ पत्तेयसरीरबादरवणस्सइकाइयस्स बादरनिओयस्स एएसिणं पज्जत्तगाणं एएसिणंअपज्जत्तगाणंजहनियाओगाहणा दोण्हवि तुल्ला असंखे०१०-११।
सुहमनिगोयस्स पज्जत्तगस्सजहन्निया ओगाहणा असं०१२ तस्सेव अपजत्तगस्स उक्कोसि० ओगा० विसेसा १३ तस्स चेव अपञ्जत्तगस्स उक्को० ओगा० विसेसा० १४।
सुहुमवाउकाइयस्सपञ्जत्तग० जह० ओगा० असं०१५ तस्सचेव.अपज्जत्तगस्स उक्कोसिया ओगाहणा विसे० १६ तस्स चेव पजत्तगस्स उक्सा विसे० १७ एवं सुहुमतेउकोइयस्सवि १८-१९-२० एवं सहुमआउक्कइयस्सवि २१-२२-२३ एवं सुहुमपुढविकाइयस्स विसेसा २४-२५-२६ एवं बादरवाउकाइयस्स वि० २७-२८-२९ एवं बायरतेऊकाइयस्स वि० ३०-३१-३२ एवं बादरआउकाइयस्स वि०३३-३४-३५ एवं बादरपुढविकाइयस्स वि० ३६-३७-३८ । सव्वेसिं तिविहेणं गमेणं भाणियव्वं, बादरनिगोयस्स पज्जत्तगस्स जहनिया ओगाहणा असंखेजगुणा ३९ तस्स चेव अपज्जत्तगस्स उक्कोसिया ओगाहणा विस०४०।
तस्स चेव पजत्तगस्स उक्कोसिया ओगाहणा विसेसाहिया ४१ पत्तेयसरीरबादरवणस्सइकाइयस्स पज्जत्तगस्सज० ओगा० असं४२ तस्स चेवअपज्जत्त० उक्को० ओगाहणा असं० ४३ तस्स चेव पज० उ० ओगा० असं०४४।
वृ.'एएसिणमित्यादि, इह किल पृथिव्यप्तेजोवायुनिगोदाः प्रत्येकं सूक्ष्मवादरभेदाः एवमेते दशैकादशश्च प्रत्येकवनस्पति एतेचप्रत्येकंपर्याप्तकापर्याप्तकभेदाः२२ तेऽपिजघन्योत्कृष्टावगाहना इत्येवं चतश्चत्वारिंशति जीवभेदेषु स्तोकादिपदन्यासेनावगाहना व्याख्येया।
___ स्थापनाचैवं-पृथिवीकायस्याधः सूक्ष्मबादरपदे तयोरधः प्रत्येकं पर्याप्तापर्याप्तपदेतेषामधः प्रत्येकं जघन्योत्कृष्टावगाहनेति, एवमप्कायिकादयोऽपिस्थाप्याः, प्रत्येकवनस्पतेश्चाधः पर्याप्तपप्तिपदद्वयंतयोरधः प्रत्येकं जघन्योत्कृष्टा चावगाहनेति, इह च पृथिव्यादीनामङ्गुलासङ्ख्येयभागमात्रावगाहनत्वेऽप्यसङ्खयेयभेदत्वादमुलासङ्खयेयभागस्येतरेतरापेक्षयाऽसङ्खयेयगुणत्वंन विरुध्यते
प्रत्येकशरीरवनस्पतीनां चोत्कृष्टाऽवगाहना योजनसहं समधिकमवगन्तव्येति । पृथिव्यादीनां येऽवगाहनाभेदास्तेषां स्तोकत्वाद्युक्तम्, अथ कायमाश्रित्य तेषामेवेतरेतरापेक्षया सूक्ष्मत्वनिरूपणायाह5 18
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org