________________
भगवती अङ्गसूत्रं (२) १९/-/३/७६३
मू. (७६३) एयस्स गंभंते! पुढविकाइयस्स आउक्वाइयस्स तेऊ० वाऊ० वणस्सइकाइयस्स कयरे काये सव्वसुहुमे कयरे काए सव्वसुहुमतराए ?, गोयमा ! वणस्सइकाइए सव्वसुहमे वणस्सइकाइए सव्वसुहुमतराए २, एयस्स गंभंते ! पुढविकाइयस्स आउक्काइ तेउ० वाउक्वाइयस्स कयरे काये सव्वसुहुमे कयरे काये सव्वसुहुमतराए ?, गोयमा ! वाउकाए सव्वसुहुमे वाउक्काये सव्वसुहुमतराए २ ।
एयस्स णं भंते ! पुढविकाइयस्स आउक्वाइयस्स तेउकाइयस्स कयरे काये सव्वसुहुमे कयरे काए सब्वसुहुमतराए ?, गोयमा ! तेउक्काएसव्वसुहुमे तेउक्काएसव्वसुहुमतराए ३, एयस्स णं भंते ! पुढविकाइयस्स आउक्वाइयस्स कयरे काए सव्वसुहुमे कयरे काये सव्वसुहुमतराए ?,. गोयमा ! आउक्काए सव्वसुहुमे आउक्काए सव्वसुहुमतराए ४ ।
एयस्स णं भंते! पुढविकाइयस्स आउ० तेउ० वाउ० वणस्सइकाइयस्स कयरे काये सव्वबादरे कयरे काये सव्वबादरतराए ?, गोयमा ! वणस्सइकाये सव्वबादरे वणस्सइकाये सव्वबादरतराए १, एयस्स णं भंते! पुढविकाइयस्स आउक्काइ० तेउक्काइय० वाउक्वाइयस्स कयरे काए सव्वबादरे कयरे काए सव्वबादरतराए ?, गोयमा ! पुढविकाए सव्यबादरे पुढविक्काए सव्वबादरतराए २ /
एयस्स णं भंते ! आउक्वाइयस्स तेऊकायस्स वाउकाइयस्स कयरे काए सव्वबादरे कयरे काए सव्वबादरतराए ?, गोयमा ! आउक्काए सव्वबादरे आउक्काए सव्वबादरतराए ३, एयस्स णं भंते! तेउकाइयस्स वाउक्वाइयस्स कयरे काए सव्वबादरे कयरे काए सव्वबादरतराए ?, गोयमा ! तेउक्काए सव्वबादरे तेउक्काए सव्वबादरतराए ४ ॥
केमहालए णं भंते! पुढविसरीरे पन्नत्ते ?, गोयमा ! अनंताणं सुहुमवणस्सइकाइयाणं जावइया सरीरा से एगे सुहुमवाउसरीरे असंखेज्जाणं सुहुमवाउसरीराणं जावतिया सरीरा से एगे सुहुमतेऊसरीरे, असंखेज्जाणं सुहुमतेऊकाइयसरीराणं जावतिया सरीरा से एगे सुहुमे आऊसरीरे, असंखेज्जाणं सुहुमआउक्वाइयसरीराणं जावइया सरीरा से एगे सुहुमे पुढविसरीरे, असंखेज्जाणं सुहुमपुढविकाइयसरीराणं जावइया सरीरा से । एगे बादरवाउसरीरे, असं० बादरवाउक्काइयाणं जावइया सरी० से एगे बादरतेऊसरीरे, असंखेजाणं बादरतेउकाइयाणं जावया सरीरा से एगे बादरआउसरीरे, असंखेज्जाणं बादर आउ० जावतिया सरीरा से एगे बादरपुढविसरीरे, एमहालए गोमा ! पुढविसरीरे पन्नत्ते ॥
२७४
वृ. 'एयस्से' त्यादि, 'कयरे काए' त्ति कतरो जीवनिकायः 'सव्वसुहुमे' त्ति सर्वथा सूक्ष्मः सर्वसूक्ष्मः, अयं च चक्षुरग्राह्यतामात्रेण पदार्थान्तरमनपेक्ष्यापि स्याद् यथा सूक्ष्मो वायुः सूक्ष्मं मन इत्यत आह-‘सव्वसुहुमतराए' त्ति सर्वेषां मध्येऽतिशयेन सूक्ष्मतरः स एव सर्वसूक्ष्मतरक इति सूक्ष्मविपरीतो बादर इति सूक्ष्मत्वनिरूपणानन्तरं पृथिव्यादीनामेव बादरत्वनिरूपणायाह- 'एयस्स 'मित्यादि ।
पूर्वोक्तमेवार्थं प्रकारान्तरेणाह - 'केमहालएण 'मित्यादि, 'अनंताणं सुहुमवणस्सइकाइयाणं जावइया सरीरा से एगे सुहुमवाउसरीरे 'त्ति, इह यावद्रहणेनासङ्ख्यातानि शरीराणि ग्राह्याणि अनन्तानामपि वनस्पतीनामेकाद्समयेयान्तशरीरत्वाद् अनन्तानां च तच्छरीराणामभावात् प्राक्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org