________________
शतकं-१९, वर्ग:-, उद्देशकः-३
२७५
च सूक्ष्मवनस्पत्यवगाहनाऽपेक्षया सूक्ष्मवाय्ववगाहनाया असङ्ख्यातगुणत्वेनोक्तत्वादिति, 'असंखेजाण'मित्यादि।
'सुहुमवाउसरीराणं'तिवायुरेवशरीरंयेषांतेतथा सूक्ष्माश्चतेवायुशरीराश्च-वायुकायिकाः सूक्ष्मवायुशरीरास्तेषामसङ्ख्येयानां सुहुमवाउक्काइयाणं ति क्वचित्पाठःसचप्रतीतएव, जावइया सरीर'त्ति यावन्ति शरीराणि प्रत्येकशरीरत्वात्तेषमासङ्खयेयान्येव ‘से एगे सुहुमे तेउसरीरे'त्ति तदेकं सूक्ष्मतेजःशरीरं तावच्छरीरप्रमाणमित्यर्थ।
प्रकारान्तरेण पृथिवीकायिकावगाहनाप्रमाणमाह
मू. (७६४) पुढविकाइयस्स णं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता?, गोयमा! से जहानामए रन्नो चाउरंतरचक्कवट्टिस वन्नगपेसियातरुणी बलवंजुगवंजुवाणी अप्पायंका वन्नओ जाव निउणसिप्पोवगया नवरं चम्मेदृदुहणमुट्ठियसमाहयणिचियगत्तकाया न भण्णति सेसंतं चेवजावनिउणसिप्पोवगया तिक्खाए वयरामईए सण्हकरणीए तिक्खेणंवइरामएणंवट्टावरएणं एगं महं पुढविकाइयं जतुगोलासमाणं गहाय पडिसाहरिय प०२ पडिसंखिविय पडि०२ जाव इणामेवत्तिकट्ठतिसत्तक्खुत्तो उप्पीसेजा तत्थ णं गोयमा। ___ अत्थेगतिया पुढविक्काइया आलिद्धा अत्थेगइया पुढविक्काइया नो आलिद्धा अत्थेगइया संघट्टिया अत्थेगइयानो संघट्टिया अत्थेगइया परियाविया अत्थेगइया नो परियाविया अत्थेगइया उद्दविया अत्थेगइया नो उद्दविया अत्थेगइया पिट्ठा अत्यंगतिया नो पिट्ठा, पुढविकाइयस्सणं गोयमा ! इमहालिया सरीरोगाहणा पन्नत्ता।।
पुढविकाइएणंभंते! अकंते समाणे केरिसियं वेदणं पञ्चणुब्भवमाणे विहरति?, गोयमा से जहानामए केइ पुरिसे तरुणे बलवंजाव निउणसिप्पोवगए एगपुरिसंजुन्नं जराजजरियदेहं जावदुब्बलं किलंतं जमलपाणिणा मुद्धाणंसि अभिहणिज्जा से णं गोयमा ! पुरिसे तेण पुरिसेणं जमलपाणिणा मुद्धाणंसि अभिहए समाणे केरिसियं वेदणं पञ्चणुब्भवमाणे विहरति?, अनिद्वं समणाउसो!
-तस्स णं गोयमा ! पुरिसस्स वेदणाहितो पुढविकाइए अक्कंते समाणे एतो अनिट्टतरियं चेव अकंततरियंजाव अमणामतरियं चेव वेदणं पञ्चणुब्भवमाणे विहरति । आउयाए णं भंते! संघट्टिए समाणे केरिसियं वेदणं पच्चणुब्भवमाणे विहरति ?, गोयमा ! जहा पुढविकाइए एवं चेव, एवं तेऊयाएवि, एवं वाऊयाएवि, एवं वणस्सइकाएविजाव विहरति सेवं भंते! २ ति॥
वृ. 'पुढवी'त्यादि, 'वन्नगपेसिय'त्तिचन्दनपेषिका तरुणीति प्रवर्द्धमानवयाः बलवं'ति सामर्थ्यवती 'जुगवं'ति सुषमदुष्षमादिविशिष्टकावती 'जुवाणि त्ति वयःप्राप्ता 'अप्पयंक त्ति त्याद्यप्यधीतं तदिह न वाच्यं, एतस्य विशेषणस्य स्त्रिया असम्भवात्।
अतएवाह-'चम्मेठ्ठदुहणमुट्ठियसमाहयनिचियगत्तकायान भन्नइत्ति, तत्रचचर्मेष्टकादीनि व्यायामक्रियायामुपकरमानि तैः समाहतानि व्यायामप्रवृत्तावत एव निचितानिच-घनीभूतानि गात्राणि-अङ्गानि यत्र स तथा तथाविधः कायो यस्याः सा तथेति।
“तिक्खाए'त्ति परुषायां 'वइरामईए'त्ति वज्रमय्यां सा हि नीरन्द्रा कठिना च भवति सण्हकरणीए'त्ति श्लक्ष्णानि-चूर्णरूपाणि द्रव्याणि क्रियन्तेयस्यां सा श्लक्ष्णकरणी-पेषणशिला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org