________________
१८८
भगवतीअङ्गसूत्रं (२) १५/-1-1६५५ गोशालकशरीरस्य विशिष्टपूजांनकुर्वन्तितदालोकोजानातिनायं जिनोबभूवनचैतेजिनशिष्या इत्येवमस्थिरौ पूजासत्कारौ स्यातामिति तयो-स्थिरिकरणार्थम् 'अवगुणंति'त्तिअपावृण्वन्ति ।
मू. (६५५) तए णं सम० भ० म० अन्नया कदायि सावत्थीओ नगरीओ कोट्ठयाओ चेइयाओ पडिनिक्खमति पडि०२ बहिया जणवयविहारं विहरइ।
तेणं कालेणं २ मेंढियगामे नामं नगरे होत्था वनओ, तस्स णं मेढियगामस्स नगरस्स बहियाउत्तरपुरच्छिमेदिसीभाए एत्थणंसालकोट्ठएनामंचेइएहोत्था वन्नओजावपुढविसिलापट्टओ, तस्स णं सालकोट्ठगस्सणंचेइयस्स अदूरसामंते एत्थणं महेगे मालुयाकच्छएयावि होत्था किण्हे किण्होभासेजाव निकुरंबभूएपत्तिएपुष्फिएफलिए हरियगरेरिज्जमाणे सिरीएअतीवर उवसोभेमाणे चिट्ठति, तत्थ णं मेढियगामे नगरे रेवती नामंगाहावइणी परिवसति अड्डा जाव अपरिभूया, तए णंसमणेभगवं महावीरे अन्नया कदायि पुव्वाणुपुव्वंचरमाणेजावजेणेव मेंढियगामेनगरे जेणेव साण(ल)कोढे चेइए जाव परिसा पडिगया। .
तएणं समणस्स भगवओ महावीरस्स सरीरगंसि विपुले रोगायंके पाउब्भूए उज्जले जाव दुरहियासे पित्तज्जरपरिगयसरीरे दाहवकंतीए यावि विहरति, अवियाई लोहियवच्चाईपि पकरेइ, चाउव्वनं वागरेति-एवं खलु समणे भ० महा० गोसालस्समंखलिपुत्तस्स तवेणं तेएणं अन्नाइटे समाणे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवक्कंतीए छउमत्थे चेव कालं करेस्सति ।
तेणं कालेणं २ समणस्स भग० महा० अंतेवासी सीहे नाम अनगारे पगइभद्दए जाव विणीए मालुयाकच्छगस्स अदूरसामंते छटुंछट्टेणं अनिक्खित्तेणं २ तवोकम्मेणं उटुंबाहा जाव विहरति, तए णं तस्स सीहस्स अनगारस्स झाणंतरियाए वट्टमाणस्स अयमेयारूवे जाव समुप्पजित्था-एवं खलु ममं धम्मायरियस्स धम्मोवदेसगस्स समणस्स भगवओ महावीरस्स सरीरगंसि विउले रोगायंके पाउन्भूए उज्जले जाव छउमत्थे चेव कालं करिस्सति, वदिस्संतिय णं अन्नतित्थिया छउमत्थे चेव कालगए, इमेणं एयारूवेणं महया मणोमाणसिएणंदुक्खेणं अभिभूए समाणेआयावणभूमीओ पञ्चोरुभइआया०२ जेणेवमालुयाकच्छएतेणेव उवा०२ मालुयाकच्छगं अंतो २ अणुपविसइ मालुया०२ महया २ सद्देणं कुहुकुहुस्स परुन्ने ।
अजोत्ति समणे भगवं महावीरे समणे निग्गंथे आमंतेति आ०२ एवं वयासी-एवं खलु अज्जो! ममं अंतेवसी सीहे नामंअनगारे पगइभद्दएतंचेव सव्वं भाणियव्वंजावपरुन्ने, तं गच्छह णं अज्जो! तुझे सीहं अनगारंसदह, तएणंते समणा निग्गंथा समणेणं भगवया महावीरेणं एवं वुत्ता सणा समणं भगवं महावीरं वं० न० २ समणस्स भग० म० अंतियाओ साणकोट्ठयाओ चेइयाओपडिनिक्खमंतिसा०२ जेणेव मालुयाकच्छए जेणेव सीहे अनगारे तेणेव उवागच्छन्ति २ सीहं अनगारं एवं वयासी सीहा ! धम्मायरिया सद्दावेति।
तएणं से सीहे अनगारे समणेहिं निग्गंथेहिं सद्धिं मालुयाकच्छगाओ पडिनिक्खमति प० २ जेणेव साणकोट्ठए चेइए जेणेव समणे भगवं महावीरे तेणेव उवा० २ समणं भगवं महावीरं तिक्खुत्तोआ०२ जाव पजुवासति, सीहादिसमणे भगवं महावीरे सीहं अनगारंएवं वयासी-से नूणं ते सीहा! झाणंतरियाए वट्टमाणस्स अयमेया रूवे जाव परुन्ने ।
सेनूर्णतेसीहा! अढेसमढे?, हंता अस्थि,तंनोखलुअहंसीहा! गोसालस्स मंखलिपुत्तस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org