________________
शतकं -१५, वर्ग:-, उद्देशक:
मू. (६५३) तए णं तस्स गोसालस्स मंखलिपुत्तस्स सत्तरत्तंसि परिणममाणंसि पडिलद्धसम्मत्तस्स अयमेयारूवे अब्भथिए जाव समुप्पज्जित्था - नो खलु अहं जिणे जिणप्पलावी जाव जिणसद्दं पगासेमाणं विहरति ।
१८७
अहं णं गोसाले चेव मंखलिपुत्ते समणघायए समणमारए समणपडिणीए आयरियउवज्झायाणं अयसकारए अवन्नकारए अकित्तिकारए बहूहिं असब्भावुब्भावणाहिं मिच्छत्ताभिनिवेसेहि य अप्पाणं वा परं वा तदुभयं वा वुग्गाहेमाणे वुप्पाएमाणे विहरित्ता सएणं तेएणं अन्नाइट्ठे समाणे अंतो अत्तरत्तस्स पित्तज्जरपरिगयसरीरे दाहवक्कंतीए छउमत्थे चेव कालं करेस्सं ।
समणे भगवं महावीरे जिणे जिणप्पलावी जाव जिणसद्दं पगासेमाणे विहरइ, एवं संपेहेति एवं संपेहित्ता आजीविए थेरे सद्दावेइ आ० २ उच्चावयसवहसाविए करेति उच्चा० २ एवं वायसी-न खलु अहं जिणे जिणप्पलावी जाव पकासेमाणे विहरइ ।
अन्नं गोसाले मंखलिपुत्ते समणघायए जाव छउमत्थे चेव कालं करेस्सं, समणे भगवं महावीरे जिणे जिणप्पलावी जाव जिणसद्दं पगासेमाणे विहरइ, तं तुज्झे णं देवाणुप्पिया ! ममं कालगयं जाणेत्ता वामे पाए सुंबेणं बंधह वा० २ तिक्खुत्तो मुहे उगहह ति० २ सावत्थीए नगरीए सिंघाडगजाव पहेसु आकट्ठिविकिट्ठि करेमाणा महया २ सद्देणं उग्घोसेमाणा उ० एवं वदह-नो खलु देवाणुप्पिया ! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव विहरिए ।
एस णं गोसाले चेव मंखलिपुत्ते समणघायए जाव छउमत्थे चेव कालगए, समणे भगवं महावीरे जिणे जिणप्पलावी जाव विहरइ महया अणिड्डिअसक्कारसमुदएणं ममं सरीरगस्स नीहरणं करेज्जाह, एवं वदित्ता कालगए ।
वृ. 'समणघायए'त्ति श्रमणयोस्तेजोलेश्याक्षेपलक्षणघातदानात् घातदो घातको वा, अत एव श्रमणमारक इति, 'दाहवक्कंतीए 'त्ति दाहोत्पत्या 'सुंबेणं' ति वल्करज्जवा 'उडुमहत्ति अवष्ठीव्यत - निष्ठीव्यत, कचित् 'उद्भह' त्ति दृश्यते तत्र चापशब्दं किञ्चित्क्षिपतेत्यर्थः 'आकट्टविकट्टिं’ति आकर्षवैकर्षिकाम् ।
मू. (६५४) तए णं आजीविया थेरा गोसालं मंखलिपुत्तं कालगयं जाणित्ता हालाहलाए कुंभकारीए कुंभकारावणस्स दुवाराइं पिहेति दु० २ हालाहलाए कुंभकारीए कुंभकारावणस्स बहुमज्झदेसभाए सावत्थिं नगरिं आलिहंति सा० २ गोसालस्स मंखलिपुत्तस्स सरीरगं वामे पादे सुंबेणं बंधति वा० २ तिक्खुत्तो मुहे उट्टं ति २ सावत्थीए नगरीए सिंग्घाडगजाव पहेसु आकट्ठिविकट्ठि करेमाणा नीयं २ सद्देणं उग्घोसेमाणा उ० २ एवं वयासी - नो खलु देवाणुप्पिया ! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव विहरइ ।
एस णं चैव गोसा० मंखलिपु० समणघायए जाव छउमत्थे चेव कालगए सम० भ० महा० जिणे जिणप्प० जाव विहरइ सवहपडिमोक्खणगं करेति स० २ दोच्चंपि पूयासकरथिरीकरणट्टयाएगोसालस्स मंखलिपु० वामाओपादाओ सुंबं मुयंति सु० २ हालाहला० कुं० कुं० दुवारवयणाई अवगुणंति अ० २ गोसालस्स मंखलिपुत्तस्स सरीरगं सुरभिणा गंधोदएणं ण्हाणेति तं चेव जाव महया इड्डिसक्कारसमुदएणं गोसालस्स मंखलिपुत्तस्स सरीरस्स नीहरणं करेति ॥
वृ. 'पूयासक्कारथिरीकरणट्टयाए' त्ति पूजासत्कारयोः पूर्वप्राप्तयोः स्थिरताहेतोः यदि तु ते
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International