________________
शतकं - १३,
वर्ग:, उद्देशकः-४
१०९
मू. (५७७) जीवत्थिकाएणं भंते! जीवाणं किं पवत्तति ?, गोयमा ! जीवत्थिकाएणं जीवे अनंतानं आभिनिबोहियनाणपजवाणं अनंताणं सयनाणपज्जवाणं एवं जहा वितियसए अत्थिकायउद्देसए जाव उवओगं गच्छति, उवओगलक्खणे णं जीवे ।
पोग्गलत्थिकाए णं पुच्छा, गोयमा ! पोग्गलत्थिकाएणं जीवाणं ओरालियवेउव्विय आहारए सोइंदियचक्खिदियधाणिंदियजिम्भिदियफासिंदयमणजोगवयजोगकाजोगआणा
तेयाकम्मए
पाणूणं च गहणं पवत्तति, गहणलक्खणे णं पोग्गलत्थिकाए ॥
वृ. ‘अवगाहणालक्खणे णं’ति इहावगाहना - आश्रयभावः ॥ ‘जीवत्थिकाएण’मित्यादि, जीवास्तिकायेनेति अन्तर्भूतभावप्रत्ययत्वाज्जीवास्तिकायत्वेन जीवतयेत्यर्थः भदन्त ! जीवानां किं प्रवर्त्तते ? इति प्रश्नः, उत्तरं तु प्रतीतार्थः मेवेति ।
'पोग्गलत्थिकाएण' मित्यादि, इहौदारिकादिशरीराणां श्रोत्रेन्द्रियादीनां मनोयोगान्तानामानप्राणानां च ग्रहणं प्रवर्त्तते इति वाक्यार्थः, पुद्गलमयत्वादौदारिकादीनामिति । अस्तिकायप्रदेशस्पर्शद्वारे
मू. (५७८) एगे भंते! धम्मत्थिकायपदेसे केवतिएहिं धम्मत्थिकायपएसेहिं पुट्टे ?, गोयमा ! जहन्नपदे तिहिं उक्कोसपदे छहिं ।' केवतिएहिं अहम्मत्थिकायपएसेहिं पुट्टे ?, गोयमा ! जहन्नपए चउहिं उक्कोसपए सत्तहिं । केवतिएहिं आगासत्थिकायपएसेहिं पुढे ?, गोयमा ! सत्तहिं केवतिएहिं जीवत्थिकायपएसेहिं पुट्ठे ?, गोयमा ! अनंतेहिं । केवतिएहिं पोग्गलत्थिकायपएसेहिं पुट्टे ?, गोयमा ! अनंतेहिं । केवतिएहिं अद्धासमएहिं पुढे ?, सिय पुढे सिय नो पुट्टे जइ पुट्ठे नियमं अनंतेहिं ।
एगे भंते! अहम्मत्थिकायपएसे केवतिएहिं पुट्ठे ? जहन्नपए तिहिं उक्कसपए छहिं सेसं जहा धम्मत्थिकायस्स । एगे भंते! आगासत्थिकायपएसे केतविएहिं धम्मत्थिकायपएसेहिं पुढे गोयमा ! सिय पुट्ठे सिय नो पुट्ठे, जइ पुट्ठे जहन्नपदे एक्केण वा दोहिं वा तीहिं वा चउहिं वा उक्कोसपए सत्तहिं, एवं अहम्मत्थिकायप्पएसेहिवि ।
केवतिएहिं आगासत्थिकाय० ? कहिं, केवतिएहिं जीवत्थिकायपएसेहिं पुढे ?, सिय पुट्टे सिय नो पुट्ठे, जइ पुट्ठे नियमं अनंतेहिं । एवं पोग्गलश्चिकायपएसेहिवि अद्धासमएहिवि ।
वृ. ‘एगे भ॑ते ! धम्मत्थिकायप्पएसे' इत्यादि, 'जहन्नपए तिहिं 'ति जघन्यपदं लोकान्तनिष्कुटरूपं यत्रैकस्य धर्मास्तिकायादिप्रदेशस्यातिस्तौ कैरन्यैः स्पर्शना भवति तच्च भूम्यासन्नापवरककोणदेशप्रायं, इहोपरितनेनैकेन द्वाभ्यां च पार्श्वत एको विवक्षितः प्रदेशः स्पृष्टः, एवं जघन्येन त्रिभिरिति ।
'उक्कोसपए छहिं' ति विवक्षितस्यैक उपर्युकोऽधस्तनश्चत्वारो दिक्षु इत्येवं षड्भिःरिदं च प्रतरमध्ये, । 'जहन्नपदे चउहिं' ति धर्मास्तिकायप्रदेशो जघन्यपदेऽधर्मास्तिकायप्रदेशैश्चतुर्भिः स्पृष्ट इति, कथं ?, तथैव त्रयः, चतुर्थः स्तु धर्मास्तिकायप्रदेशस्थानस्थित एवेति, उत्कृष्टपदे सप्तभिरिति कथं ?, षड् दिषट्के, सप्तमस्तु धर्मास्तिकायप्रदेशस्थ एवेति २ ।
,
आकाशप्रदेशैः सप्तभिरेव, लोकान्तेऽप्यलोकाकाशप्रदेशानां विद्यमानत्वात् ३ । 'केवतिएहिं जीवत्थिकाए' इत्यादि 'अनंतेहिं 'ति अनन्तैरनन्तजीवसम्वन्धिनामनन्तानां
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org