________________
शतकं-२५, वर्गः-, उद्देशकः-६
__४१५ द्वीतियस्यान्ते जायते तृतीये तु चरणं प्रतिपद्यते, तृतीयचतुर्थयोस्तु जायते चरणं च प्रतिपद्यत इति, सद्भावं पुनः प्रतीत्य तृतीयचतुर्थयोरेव तस्य सत्ता, तयोरेव चरणप्रतिपत्तेरिति ।
'जइनोओसप्पीणी'त्यादि, 'सुसमपलिभागे'त्तिसुषमसुषमायाः प्रतिभागः-सादृश्यंयत्र काले स तथा, स च देवकुरूत्तरकुरुषु, एवं सुषमाप्रतिभागो हरिवर्षरम्यकवर्षेषु, सुषमदुष्षमाप्रतिभागो हैमवतैरण्यवतेषु दुष्षसुषमाप्रतिभागो महाविदेहेषु। ___ नियंठो सिणाओ य जा पुलाओ"त्ति एतौ पुलाकवद्वक्तव्यौ, विशेषं पुनराह-'नवरं एएसिं अब्भहियं साहरणं भाणियव्वं'ति पुलाकस्य हि पूर्वोक्तयुक्तया संहरणं नास्ति एतयोश्च तत्संभवतीतिकृत्वा तद्वाच्यं, संहरणद्वारेणच यस्तयोः सर्वकालेषुसम्भवोऽसौपूर्वसंहतयोर्निर्ग्रन्थस्नातकत्वाप्राप्तौ द्रष्टव्यो, यत्तो नापगतवेदानां संहरणमस्तीति, यदाह॥१॥ .. समणीमवगयवेयं परिहारपुलायमप्पमत्तं च।
चोद्दसपुब्वि आहारयं च ण य कोइ संहरइ॥ इति ॥ गतिद्वारे सौधर्मादिका देवगतिरिन्द्रादयस्त दास्तदायुश्च पुलाकादीनां निरूप्यते
मू. (९१३) पुलाए णं भंते ! कालगए समाणे किं गतिं गच्छति ?, गोयमा ! देवगतिं गच्छति, देवगतिगच्छमाणे कंभवणवासीसुउववजेज्जा वाणमंतरेसुउववजेजाजोइवसेमाणिएसु उववजेज्जा?, गोयमा!नोभवणवासीसु नोवाण० णोजोइस० वेमाणिएसु उवव०, वेमाणिएसु उववज्जमाणे जह० सोहम्मे कप्पे उक्कोसेणं सहस्सारे कप्पे उववज्जेज्जा ।
बउसेणंएवंचेव नवरंउक्कोसेणं अच्चुएकप्पे, पडिसेवणाकुसीलेजहा बउसे, कसायकुसीले जहा पुलाए, नवरं उक्कोसेणं अनुत्तरविमाणेसु उववजेजा।
नियंठेणंभंते! एवं चेव, एवंजाव वेमाणिएसुउववजमाणे अजहन्नमणुक्कोसेणं अनुत्तरविमाणेसु उववजेजा।
सिणाए णं भंते ! कालगए समाणे किं गतिं गच्छइ ?, गोयमा! सिद्धिगतिं गच्छइ। - पुलाए णं भंते ! देवेसु उवराजमाणे किं इंदत्ताए उववज्जेज्जा सामाणियत्ताए उववज्जेज्जा तायत्तीसाए वा उववजेजा लोगपालत्ताए वा उववज्जेज्जा अहमिंदत्ताए वा उववज्जेज्जा गोयमा! अविराहणं पडुच्चइंदत्ताए उवव० सामाणियताएउववजेज्जा लोगपालत्ताएवाउवव० तायत्तीसाए वा उववज्जेजा नो अहमिंदत्ताए उववज्जेजा, विराहणं पडुच्च अनयरेसु उववज्जेज्जा, एवं बउसेवि, एवं पडिसेवणाकुसीलेवि। ___कायकुसीले पुच्छा, गोयमा! अविराहणं पडुच्चइंदत्ताए वा उववजेजा जाव अहमिंदत्ताए उवव० विराहणं पडुच्च अन्नयरेसु उवव०, नियंठे पुच्छा, गोयमा अविराहणं पडुच्च नो इंदत्ताए उवव० जाव नो लोगपालत्ताए उवव० अहमिंदत्ताए उवव०, विराहणं पडुच्च अन्नयरेसु उवव०
पुलायस्स णं भंते ! देवलोगेसु उववज्जमाणस्स केवतियं कालं ठिती प०?, गोयमा ! जहन्नेणं पलिओवमपुहत्तं उक्कोसे० अट्ठारस सागरोवमाइं, बउसस्स पुच्छा, गोयमा ! जहन्नेणं पलिओवमपुत्तं उक्कोसेणं बावीसं सागरोवमाइं, एवं पडिसेवणाकुसीलेवि।
___ कसायकुसीलस्सपुच्छा, गोयमा!जहन्नेणंपलिओवमपुहुत्तंउक्कोसेणंतेत्तीसंसागरोवमाइं, नियंटस्स पुच्छा, गोयमा! अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाइं १३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org