________________
४१६
भगवती अङ्गसूत्रं (२) २५/-/६/९१३
वृ. तत्र च 'अविराहणं पडुच्च' त्ति अविराधना ज्ञानादीनां अथवा लब्धेरनुपजीवनाऽतस्तां प्रतीत्य अविराधकाः सन्त इत्यर्थः, 'अन्नयरेसु उववज्ज्रेज्ज' त्ति भवनपत्यादीनामन्यतरेषु देवेषूत्पद्यन्ते विराधितसंयमानां भवनपत्याद्युत्पादस्योक्तत्वात् यच्च प्रागुक्तं 'वेमाणिएसु उववज्जेज्ज' ति तत्संयमाविराधकत्वमानित्यावसेयम् ।
संयमद्वारे संयमस्थानानि तेषां चाल्पत्वादि चिन्त्यते,
तत्र
मू. (९१४) पुलागस्स णं भंते! केवतिया संयमट्टाणा प० ?, गो० ! असंखेज्जा संयमट्टाणा प० एवं जाव कसायकुसीलस्स । नियंठस्स णं भंते! केवइया संजमट्ठाणा प० ?, गोयमा ! एगे अजहन्नमणुक्कोसए संजमट्ठाणे, एवं सिणायस्सवि ।
एतेसि णं भंते! पुलागबउपडि सेवणाकसायकुसीलनियंठसियाणायाणं संजमट्टाणाणं कयरे २ जाव विसेसाहियावा ?, गोयमा ! सव्वत्थोवे नियंठस्स सिणायरस य एगे अजहन्नमणुक्कोसए संजमट्ठाणे पुलागस्स णं संजमट्टाणा असखेज्जगुणा बउसस्स संजमट्ठाणा असंखेज्जगुणा पडिसेवणाकुसीलस संजमट्ठाणा असंखेज्जगुणा कसायकुसीलस्स संजमट्टाणा असंखेज्जगुणा ।
वृ. 'पुलागस्से'त्यादि, संयमः - चारित्रं तस्य स्थानानि - शुद्धिप्रकषांप्रकर्षकृता भेदाः संयमस्थानानि तानि च प्रत्येकं सर्वाकाशप्रदेशाग्रगुणितसर्वाकाशप्रदेशपरिमाणपर्यवोपेतानि भवन्ति, तानि च पुलाकस्यासङ्ख्येयानि भवन्ति, विचित्रत्वाच्चारित्रमोहनीयक्षयोपशमस्य, एवं यावत्कषायकुशीलस्य, ‘एगे अजहन्नमणुक्कोसए संजमठाणे' त्ति निर्ग्रन्थस्यैकं संयमस्थानं भवति, कषायाणामुपशमस्य क्षयस्य चाविचित्रत्वेन शुद्धेरेकविधत्वात्, एकत्वादेव तदजघन्योत्कृष्टं, बहुष्वेव जघन्योत्कृष्टभावसद्भावादिति ।
अथ पुलाकादीनां परस्परतः संयमस्थानाल्पबहुत्वमाह - 'एएसि ण' मित्यादि, सर्वेभ्यः स्तोकं सर्वस्तोकं निर्ग्रन्थस्य स्नातकस्य च संयमस्थानं, कुतः ?, यस्मादेकं, किंभूतं तत् ? इत्याह--- ‘अजहन्ने’त्यादि, एत्तच्चैवं शुद्धेरेकविधत्वात्, पुलाकादीनां परस्परेण संयोजनं, तस्य च प्रस्तावनार्थमाह-
मू. (९१५) पुलागस्स णं भंते! केवतिया चरित्तपज्जवा प० ?, गो० ! अनंता चरित्तपज्रवा प०, एवं जाव सिणायस्स ।
पुलाए णं भंते! पुलागस्स सट्ठाणसन्निगासेणं चरित्तपज्जवेहिं किं हीणे तुल्ले अब्भहिए ?, गोयमा ! सिय हीणे १ सय तुल्ले २ सिय अब्भहिए ३, जइ हीणे अनंतभागहीणे वा अंखेज्जभागहीणे वा संखेज्जइभागहीणे वा संखेज्जगुणहीणे वा असंखेज्जगुणहीणे वा अनंतगुणहीणे वा, अह अब्भहिए अनंतभागमब्भहिए वा असंखेज्जइभागमब्भहिए वा संखेज्जभागमब्भहिए वा संखेज्जगुणब्भहिए वा असंखेज्जुणमब्भहिए वा अनंतगुणमब्भहिए वा ।
पुलाए णं भंते! बउसस्स परद्वाणसन्निगासेणं चरित्तपज्जवेहिं किं हीणे तुल्ले अब्भहिए?, गोयमा ! हीणे नो तुल्ले नो अब्भहिए, अनंतगुणहीणे, एवं पडिसेवणाकुसीलस्सवि, कसायकुसीलेणं समं छट्ठाणवडिए जहेव सट्टाणे, नियंठस्स जहा बउसस्स, एवं सिणायस्सवि ।
बउसे णं भंते! पुलागस्स परट्ठाणसन्निगासेणं चरित्तपज्जवेहिं किं हीणे तुल्ले अब्भहिए?, गोयमा ! नो हीणे नो तुल्ले अब्भहिए अनंतगुणमब्भहिए। बउसे णं भंते! बउसस्स सङ्घाणसन्निगासेणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org