________________
३२०
भगवतीअङ्गसूत्रं (२) २४/-/१/८३८ जहन्नकालद्वितीयपजत्ता असन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए रयणप्पभापुढविनेरइएसु उववजित्तए सेणंभंते! केवतियकालठितीएसुउववजेज्जा?, गोयमा जहन्नेणं दसवाससहस्सद्वितीएसु उक्कोसे० पलिओवमस्स असंखेजइभागट्टितीएसु उवव० ।
ते णं भंते ! जीवा एगसमएणं केव० सेसं तं चेव णवरं इमाइं तिन्नि नाणत्ताई आउं अज्झवसाणा अणुबंधो य, जहन्नेणं ठिती अंतोमुहत्तं उक्कोसेणवि अंतोमु०, तेसि णं भंते ! जीवाणं केवतिया अज्झवसाणा प०?, गो० ! असंखेज्जा अज्झवसाणा प०, ते णं भंते ! किं पसत्था अप्पसत्था ?, गोयमा ! नो पसत्था अप्पसत्था, अनुबंधो अंतोमुहत्तं सेसंतं चेव।।
सेणंभंते ! जहन्नकालहितीए पज्जत्ताअसन्निपंचिंदिय० रयणप्पभा जाव करेजा ?, गो० भवादेसेणं दो भवग्गहणाइंकालादे० जह० दसवाससह० अंतोमु० अब्भहियाइं उक्कोसेणं पलिओवमस्स असंखेज्जइभागं अंतोमुत्तममहियं एवतियं कालं सेविजा जाव गतिरागतिं करेजा ४
___जहन्नकालद्वितीयपज्जत्तअसन्निपंचिंदियतिरिक्खजोणिएणं भंते! जे भविएजहन्नकालहिइएसु रयणप्पभापुढविनेरइएसु उववज्जिए से णं भंते ! केवतियकालद्वितीएसु उववज्जेज्जा ?, गोयमा ! जह० दसवाससहस्सद्वितीएसु उक्कोसेणवि दसवाससहस्सट्टितीएसु उववज्जेज्जा, तेणं भंते ! जीवा सेसंतंचेव ताइंचेव तिन्नि नाणत्ताइंजाव सेणंभंते ! जहन्नकालद्वितीयपज्जत्तजाव जोणिएजहन्नकालद्वितीयरयणप्पभा पुणरविजाव गोयमा! भवादेसेणंदोभवग्गहणाइंकालादेसेणं जहन्नेणं दसवाससहस्साइं अंतोमुत्तमभहियाइं उक्कोसेणवि दसवाससहस्साइं अंतोमुहुत्तमब्भहियाइं एवइयं कालं सेवेजा जाव करेज्जा ५। । ।
जहन्नकालद्वितीयपजत्तजाव तिरिक्खजोणियाणं भंते ! भविए उक्कोसेकालहितीएसु रयणप्पभापढविनेरइएसु उववज्जित्तए से णं भंते! केवतियकालठितीएसु उववज्जेज्जा ?, गो०! जहन्नेणंपलिओवमस्स असंखेज्जइभागहितीएसुउववजेज्जा उक्कोसेणविपलिओवमस्सअसंखेजइभागहितीएसु उववजेजा, तेणंभंते! जीवा अवसेसंतंचेव ताइंचेव तिन्नि नाणत्ताइंजाव सेणं भंते ! जहन्नकालद्वितीयपज्जत्तजावतिरिक्खजोणिए उक्कोसकालद्वितीयरयणजाव करेज्जा ?, गोयमा! भवादेसेणंदोभवग्गहणाइंकालादेसेणंजहन्नेणं पलिओवमस्स असंखेज्जइभागंअंतोमुहत्तमब्भहियं उक्कोसेणविपलिओवमस्स असंखेज्जइभागं अंतोमुहुत्तेणमभहियं एवतियं कालं जाव करेज्जा ६।
उक्कोसकालद्विइयपज्जत्त असत्रिपंचिंदियतिरिक्खजोणिएणंभंते!जे भविए रयणप्पभापुढविनेरइएसु उववजित्तए से णं भंते ! केवतिकालस्स जाव उवव०?, गोयमा ! जहन्नेणं दसवास-सहस्सठिइएसु उक्कोसेणं पलिओवमस्स असंखेज्जइजावउववज्ञज्जा, ते णं भंते! जीवा एगसमएणं अवसेसं जहेव ओहियगमएणं तहेव अनुगंतव्वं, नवरं इमाइंदोन्नि नाणत्ताई-ठिती जहन्नेणं पुव्वकोडी उक्कोसेणविपुव्वकोडीएवं अनुबंधोविअवसेसंतंचेव, सेणं भंते! उक्कोसेकालद्वितीयपज्जत्तअसन्निजाव तिरिक्खजोणिए रयप्पभाजाव गोयमा ! भवादेसेणं दो भवग्गहणाई कालादेसेणं जहन्नेणं पुवकोडी दसहिं वाससहस्सेहिं अब्भहिया उक्कोसेणं पलिओवमस्स असंखेजइभागं पुव्वकोडीए अब्भहियं एवतियं जाव करेजा ७।
उक्कोसकालद्वितीयपजत्तेतिरिमखजोणिएणंभंते! जेभविएजहन्नकालद्वितीएसुरयणजाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org