________________
शतकं-२४, वर्गः-, उद्देशकः - १
३१९
तेसि णं भंते! जीवाणं कति इंदिया प० ?, गो० ! पंचिंदिया प० तं० - सोइंदिए चक्खिदिए जाव फार्सिदिए १४,
तेसि णं भंते ! जीवाणं कति समुग्धाया प० ?, गो० ! तओ समुग्धाया प०, तं०-वेयणासमुग्घाए कसायसमुग्धाए मारणंतियसमुग्धाए १५ ।
ते णं भंते! जीवा किं सायावेयगा असायावेयगा ?, गो० ! नो इत्थीवेयगा नो पुरिसवेयगा नपुंसगवेयगा १७ ।
तेसि णं भंते ! जीवाणं केवतियं कालंठिती प० ?, गो० ! जहन्त्रेणं अंतीमुहुत्तं उक्कोसेणं पुव्वकोडी १८,
तेसिणं भंते! जीवाणं केवतिया अज्झवसाणा प० ?, गो० ! असंखेज्जा अज्झवसाणा प०, ते णं भंते! किं पसत्था अप्पसत्था ? गोयमा ! पसत्थावि अप्पसत्थावि १९ । .
भंते! पत्ता असन्निपंचिंदियतिरिजोणयेति कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी २० ।
से णं भंते! पज्जत्ता असन्नीपंचिंदियतिरिक्खजोणिए रयणप्पभाए पुढविए नेरइए पुनरवि पज्जत्ताअसन्निपंचिंदियतिरिक्खजोणिएत्ति केवतियं कालं सेवेज्जा केवतियं कालं गतिरागतिं करेज्जा ?, गोयमा ! भवादेसेणं दो भवग्गहणाई कालादेसेणं जहन्त्रेणं दस वाससहस्साई अंतोमुहुत्तमम्भहियाइं उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पुव्वकोडिमब्भहियं एवतियं कालं सेवेज्जा एवतियं कालं गतिरागतिं करेज्जा २१ ।
पज्जत्ताअसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए जहन्नकालट्ठितीएसु रयणप्पभापुढविनेरइएसु उववज्जित्तए से णं भंते! केवइकालट्ठितीएसु उववज्जेज्जा ?, गोयमा ! जहन्नेणं दसवाससहस्सट्ठितीएसु उक्कोसेणवि दसवाससहस्सट्ठितीएसु उववज्जेज्जा, ते णं भंते ! जीवा एगसमएणं केवतिया उववज्जंति ?, एवं सच्चेव वत्तव्वया निरवसेसा भाणियव्वा जाव अनुबंधोत्ति ।
से णं भंते! पज्जत्ताअसन्निपंचिंदियतिरिक्खजोणिए जहन्नकालट्ठिततीए रयणप्पभापुढविनेरइए जहन्नकाल० २ पुनरवि पज्जत्तअसन्नि जाव गतिरागतिं करेज्जा ?, गोयमा ! भवादेसेणं दो भवग्गहणाई कालादेसेणं जहन्नेणं दसवाससहस्साइं अंतोमुहुत्तमब्भहियाइं उक्कोसेणं पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहियाइं एवतियं कालं सेवेज्जा एवतियं कालं गतिरागतिं करेजा २ ।
पज्जत्ता असन्निपंचिंदियतिरिक्खजोणिए णं जे भविए उक्कोसकालट्ठितीएसु रयणप्पभापुढविनेरइएसु उववज्रित्तए से णं भंते! केवतियकालठिईएसु उववज्जेज्जा ?, गोयमा ! जहन्त्रेणं पलिओवमस्स असंखेज्जइभागठिईसु उववज्जेज्जा उक्कोसेणवि पलिओवमस्स असंखेज्जइभागट्ठितीएसु उवव०, ते णं भंते! जीवा अवसेसं तं चेव जाव अनुबंधो ।
से णं भंते ! पत्ता असन्निपंचिंदियतिरिक्खजोणिए उक्कोसकालद्वितीयरयणप्पभापुढविनेरइए पुनरवि पज्जत्ता जाव करेज्जा ?, गोयमा ! भवादेसेणं दो भवग्गहणाई कालादेसेणं जहनेणं पलि ओवमस्स असंखेज्जइभागं अंतोमुहत्तमब्भहियं उक्कोसेणं पलि ओवमस्स असंखेज्जइभागं पुव्वकोडि अब्भहियं एवतियं कालं सेवेज्जा एवइयं कालं गतिरागतिं करेज्जा ३ ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org