________________
शतकं - १४, वर्गः, उद्देशकः - ५
१४३
-: शतकं - १४ उद्देशकः-५:
वृ. चतुर्थोद्देशके परिणाम उक्त इति परिणामाधिकाराद्वयतिव्रजनादिकं विचित्रं परिणाममधिकृत्य पञ्चमोद्देशकमाह, तस्य चेदमादिसूत्रम् -
'मू. (६१२) नेरइए णं भंते ! अगनिकायरस मज्झंमज्झेणं वीइवएजा ?, गोयमा ! अत्थेगतिए वीइवएज्जा अत्थेगतिए नो वीइवएज्जा, से केणट्टेणं भंते ! एवं वुच्चइ अत्थेगइए वीइवएज्जा अत्थेगतिए नो वीइवएज्जा ?, गोयमा ! नेरइया दुविहा पन्नत्ता, तंजहा- विग्गहगतिसमावन्नगा य अविग्गहगतिसमावन्नगा य, तत्थ णं जे से विग्गहगतिसमावन्नए नेरतिए से णं अगनिकायस्स मज्झंमज्झेणं वीइवएज्जा, से णं तत्थ झियाएजा ?, नो तिणट्टे समट्टे, नो खलु तत्थ सत्थं कमइ, तत्थ णं जे से अविग्गहगइसमावन्नए नेरइए से णं अगनिकायस्स मज्झंमज्झेणं नो वीइवएज्जा, से तेणट्टेणं जाव नो वीइवएज्जा ।
असुरकुमारे णं भंते! अगनिकायस्स पच्छा, गोयमा ! अत्थेगतिए वीइवएज्जा अत्थेगतिए नो वीइवएज्जा, से केणट्टेणं जाव नो वीइवएज्जा ?, गोयमा ! असुरकुमारा दुविहा पन्नत्ता, तंजहा-विग्गहगइसमावगन्नगा य अविग्गहगइसमावन्नगा य, तत्थ णं जे से विग्गहगइसमावन्नए असुरकुमारे से णं एवं जहेव नेरतिए जाव वक्कमति, तत्थ णं जे से अविग्गहगइसमावन्नए असुरकुमारे से णं अत्थेगतिए अगनिकायस्स मज्झंमज्झेणं वीतीवएज्जा अत्थेगतिए नो वीइव०, जेणं वीतीवएज्जा से णं तत्थ झियाएज्जा ? नो तिणट्टे समट्टे, नो खलु तत्थ सत्थं कमति, से तेणट्टेणं एवं जाव थणियकुमारे, एगिंदिया जहा नेरइया ।
बेइंदिया णं भंते! अगनिकायस्स मज्झंमज्झेणं जहा असुरकुमारे तहा बेइंदिएवि, नवरं जेणं वयीवएज्जा से णं तत्थ झियाएजा ?, हंता झियाएञ्जा, से णं तं चेव एवं जाव चउरिदिए । पंचिंदियतिरिक्खजोणिए णं भंते! अगनिकायपुच्छा, गोयमा ! अत्थेगतिए वीइवएजा अत्थेगतिए नो वीइवएज्जा, से तेणट्टेणं० ?, गोयमा ! पंचिंदियतिरिक्खजोणिया दुविहा पन्नत्ता, तंजगा- विग्गहगतिसमावन्नगा य अविग्गहगइमासवन्नगाय, विग्गहगइमासवन्त्रए जहेव नेरइए जाव नो खलु तत्थ सत्थं कमइ ।
अविग्गहगइसमावन्नगा पंचिंदियतिरिक्खजोणि दुविहा पन्नत्ता, तंजहा - इड्डिप्पत्ता य अणिड्डिप्पत्ता य, तत्थ मंजे से इड्डिप्पत्ते पंचिंदियतिरिक्खजोणिए से णं अत्थेगइए अगनिकायस्स मज्झमज्झेणं वीयीवएज्जा अत्थेगइए नो वीयीवएज्जा, जेणं वीयीवएज्जा से णं तत्थ झियाएजा नो तिणट्टे समट्टे, नो खलु तत्थ सत्थं कमइ ।
तत्थ णं जे से अणिड्डिप्पत्ते पंचिंदियतिरिक्खजोणिए से णं अत्थेगतिए अगनिकायस्स मज्झंमज्झेणं वीयीवएज्जा अत्थेगतिए नो वीइवएज्जा, जेणं वीयीवएज्जा से णं तत्थ झियाएजा ?, हंता झियाएजा, से तेणट्टेणं जाव नो वीयीवएज्जा ।
एवं मणुस्सेवि, वाणमंतरजोइसियवेमाणिए जहा असुरकुमारे ।।
वृ. 'नेरइए ण 'मित्यादि, इह च क्वचिदुद्देशकार्थः सङ्ग्रहगाथा दृश्यते, सा चेयं119 11 "नेरइय अगणिमज्झे दस ठाणा तिरिय पोग्गले देवे । पव्वयभित्ती उल्लंघणा य पल्लंघणा चेव ॥” इति ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org