________________
૪૮૬
__ भगवतीअङ्गसूत्रं (२) ३४/१/१/१०३४ उववञ्जमाणाणं एगसमइओ विग्गहो नत्थि, सेसं तहेव जाव सुहुमवणस्सइकाइओ पजत्ताओ सुहुमवणस्सइकाइएसु पज्जत्तएसु चेव।
कहिनं भंते ! बायरपुढविकाइयाणं पज्जत्तागाणं ठाणा प०?, गोयमा ! सट्ठाणेणं अट्ठसु पुढवीसु जहा ठाणपदे जाव सुहमवणस्सइकाइया जे य पञ्जत्तगा जे य अपज्जत्तगा ते सव्वे एगविहा अविसेसमणाणत्ता सव्वलोगपरियावन्ना प० समणाउसो।।
__ अपजत्तसुहमपुढविकाइयाणं भंते ! कति कम्मप्पगडीओ पन्नताओ?, गोयमा ! अट्ठ कम्मप्पगडीओप०, तं०-नाणावरणिज्जंजाव अंतराइयं, एवं चउक्कएणंभेदेणंजहेवएगिदियसएसु जाव बायरवणस्सइकाइयाणं पज्जत्तगाणं, अपजत्तसुहुमपुविकाइयाणंभंते! कति कम्मप्पगडीओ बंधंति ?, गोयमा ! सत्तविहबंधगावि अट्ठविहबंधगावि जहा एगिंदियसएसु जाव पजत्ता बायरवणस्सइकाइया।
. अपज्जत्तसुहुमपुढविकाइया णं भंते ! कति कम्मप्पगडीओ वेदेति ? गोयमा ! चोद्दस कम्मप्पगडीओ वेदेति तंजहा-नाणावरणिजंजहा एगिदियसएसुजाव पुरिसवेदवझंएवंजाव बादरवणस्सइकाइयाणं पज्जत्तगाणं, एगिदिया णंभंते! कओउववजंति किं नेरइएहिंतो उववजंति जाह वक्कंतीए पुढविक्काइयाणं उववाओ, एगिदियाणं भंते ! कइ समुग्धाया प०?, गोयमा! चत्तारि समुग्धाया पं० तंजहा-वेदनासमुग्घाए जाव वेउब्वियसमुग्घाए।
एगिदिया णं भंते ! किं तुल्लद्वितीया तुल्लविसेसाहियं कम्मं पकरेंति ?, तुल्लेट्टितीया वेमायविसेसाहियं कम्मं पकरेंति ? वेमायद्वितीया तुल्लविसेसाहियं कम्मंपकरेंति? वेमायद्वितीया. वेमायविसेसाहियं कम्मंपकरेंति?, गोयमा! अत्थेगइयातुल्लद्वितीया तुल्लविसेसाहिं कम्मंपकरेंति अत्थेगइयातुल्लद्वितीया वेमायविसेसाहिया कम्मंपकरेंति अत्थेगइयावेमायद्वितीया तुल्लविसेसाहियं कम्मं पकरेंति अत्थेगइया वेमायद्वितीया वेमायविसेसाहियं कम्मंपकरेंति।
से केणद्वेणं भंते! एवं वुच्चइ अत्थेगइया तुल्लद्वितीयाजाव वेमायविसेसाहियं कम्मंपकरेंति गोयमा! एगिंदिया चउव्विहा पन्नत्ता, तंजहा-अत्थेगइया समाउया समोववनगा १ अत्थेगइया समाउया विसमोववन्नगा २ अत्थेगइया विसमाउया समोववनगा ३ अत्थेगइया विसमाउया विसमोववनगा ४, तत्थ णंजे ते समाउया समोववन्नगा तेणं तल्लद्वितीया तुल्लविसेसाहियं कम्म पकरेंति १ तत्थ णं जे ते समाउया विसमोववन्नगा ते णं तुलद्वितीया वेमायविसेसाहियं कम्म पकरेंति २ तत्थ णं जे ते विसमाउया समोववनगा ते णं वेमायद्वितीया तुल्लविसेसाहियं कम्म पकरेंति ३ तत्थणंजे ते विसमाउया विसमोववन्नगा ते णं वेमायद्विइया वेमायविसेसाहियं कम्म पकरेंति ४, से तेणटेणं गोयमा ! जाव वेमायविसेसाहियं कम्मं पकरेति ।। सेवं भंते ! २ जाव विहरति॥
वृ. 'अपज्जत्तसुहुमे' त्यादि, 'अहोलोयखेत्तनालीए'त्ति अघोलोकलक्षणे क्षेत्रे य नाडीत्रसनाडी साऽधोलोकक्षेत्रनाडी तस्याः, एवमूर्ध्वलोकक्षेत्रनाड्यपीति, 'तिसमइएण वत्ति, अधोलोकक्षेत्रे नाड्या वहि पूर्वादिदिशिमृत्वैकेन नाडीमध्य प्रविष्टो द्वितीये समये उर्द्ध गतस्तत एकप्रतरे पूर्वस्यां पश्चिमायां वा यदोत्पत्तिर्भवति तदाऽनुश्रेण्यां गत्वा तृतीयसमये उत्पद्यत इति 'चउसमइएण वत्ति यदा नाड्या बहिर्वायव्यादिविदिशि मृतस्तदैकेन समयेन पश्चिमा
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only