________________
भगवतीअङ्गसूत्रं (२) ३५/२/-/१०५७
भाणियव्वा, पढमोतइओ पंचमोय सरिसगमा सेसा अट्ठवि सरिसगमा नवरं चउत्थछट्ट अट्ठमदसमेसु उववाओ नत्थि देवस्स । सेवं भंते ! २ त्ति ॥
-: शतकं - ३५-३:
एवं नीलेस्सेहिवि सयं कण्हलेस्ससयसरिसं एक्कारस उद्देसगा तहेव । सेवं भंते ! २ । -: शतकं - ३५-४:
४९८
एवं काउलेस्सेहिवि सयं कण्हलेस्ससयसरिसं । सेवं भंते ! २ त्ति ।
-: शतकं - ३५-५:
भवसिद्धियकडजुम्म२ एगिंदिया णं भंते! कओ उवव० ?, जहा ओहियसयं तहेव नवरं एक्कारससुवि उद्देसएसु, अह भंते! सव्वपाणा जाव सव्वसत्ता भवसिद्धियकडजुम्म२ एगिंदियत्ताए उववन्नपुव्वा ?, गोयमा ! नो इणट्ठे समट्ठे, सेसं तहेव । सेवं भंते ! २ त्ति ।
-: शतकं - ३५-६ :
shout
कण्हलेस्सभवसिद्धियकडजुम्मेर एगिंदिया णं भंते ! कओहिंतो उवव० ? एवं कण्हलेस्सभवसिद्धियएगिदिएहिवि सयं बितियसयकण्हलेस्ससरिसं भाणियव्वं । सेवं भंते ! ० ! त्ति
-: शतकं - ३५-७ :
एवं नीललेस्सभवसिद्धियएगिंदियएहिवि सयं । सेवं भंते ! सेवं भंते! त्ति ।।
-: शतकं - ३५-८:
एवं काउलेस्सभवसिद्धियएगिंदिएहिवि तहेव एक्कारसउद्देसगसंजुत्तं सयं, एवं एयाणि चत्तारि भवसिद्धियाणि सयाणि, चउसुवि सएसु सव्वपाणा जाव उववन्नपुव्वा ?, नो इणट्ठे समट्ठे । सेवं भंते! सेवं भंते ! त्ति ।
-: शतकं - ३५/९-१२:
जहा भवसिद्धिएहिं चत्तारि सयाइं भणियाइं एवं अभवसिद्धिएहिवि चत्तारि सयाणि लेस्सासंजुत्ताणि भाणियव्वाणि, सव्वे पाणा तहेव नो इणट्टे समट्ठे, एवं एयाइं बारस एगिंदियमहाजुम्मसयाइं भवंति । सेवं भंते! सेवं भंते! त्ति ।
वृ. 'जने एक समयं त्ति जघन्यत एकसमायनन्तरं सङ्ख्यान्तरं भवतीत्यत एकं समयं कृष्णलेश्यकृतयुग्मकृतयुग्मैकेन्द्रिया भवन्तीति । 'एवं ठिईवि'त्ति कृष्णलेश्यावतां स्थितिः कृष्णलेश्याकालवदेसेयेत्यर्थः इति ॥
शतकं - ३५ शतकानि - २ - १२ समाप्तानि
व्याख्या शतस्यास्य कृता सकष्टं, टीकाऽल्पिका येन न चास्ति चूर्णिः । मन्दैकने वत पश्यताद्वा, दृश्यान्यकष्टं कथमुद्यतोऽपि ॥
शतकं - ३५ समाप्तम्
मुनि दीपरलसागरेण संशोधिता सम्पादीता भगवती अङ्गसूत्रे पञ्चत्रिंशतशतकस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org