________________
शतकं-३६/१, वर्ग:-१, उद्देशकः-१
४९९
(शतकं-३६) वृ. पञ्चत्रिंशे शते सङ्ख्यापदैरेकेन्द्रियाः प्ररूपिताः, षट्त्रिंशे तु तैरेव द्वीन्द्रियाः प्ररूप्यन्त इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्
-शतकं-३६प्रथमं द्वि-इन्द्रियशतकं उद्देशकः-१:मू. (१०५८) कडजुम्मरबेदियाणं भंते! कओ उववजंति?, उववाओ जहा वकंतीए, परिमाणं सोलस वा संखेज्जा वा उवव० असंखेजा वा उवव०, अवहारो जहा उप्पलुद्देसए, ओगाहणा जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं बारस जोयणाई।
एवं जहा एगिदियमहाजुम्माणं पढमुद्देसए तहेव नवरं तिनि लेस्साओ देवा न उवव० सम्मदिठ्ठीवा मिच्छदिट्ठी वा नो सम्मामिच्छादिट्ठी नाणी वा अन्नाणी वा नो मनयोगी वययोगी वा कायजोगीवा।
तेणं भंते ! कडजुम्मरबेदिया कालओ केव०?, गोयमा! जहन्नेणं एक्कंसमयं उक्कोसेणं संखेजंकालं ठिती जहन्नेणंएकसमयंउक्कोसेणंबारस संवच्छराई, आहारो नियमंछद्दिसिं, तिन्नि समुग्घाया सेसं तहेव जाव अनंतखुत्तो, एवं सोलससुवि जुम्मेसु । सेवं भंते ! २ ति॥
-शतकं-३६/१ उद्देशकः-२-११:मू. (१०५९) पढमसमयकडजुम्मरबेदिया णंभंते! कओ उवव०?, एवंजहाएगिदियमहाजुम्माणं पढमसमयचउद्देसए दस नाणत्ताई ताई चेव दस इहवि, एक्कारसमं इमं नाणतंनोमनयोगीनो वइयोगी काययोगी सेसंजहा बेदियाणं चेव पढमुद्देसए। सेवं भंते! २ ति॥
एवं एएवि जहा एगिदियमहाजुम्मेसु एक्कारस उद्देसगा तहेव भाणियव्वा नवरं चउत्थछटुंअट्ठमदसमेसुसम्मत्तनाणाणिनभवंति, जहेवएगिदिएसुपढमोतइओपंचमोयएक्कगमा सेसा अट्ट एक्कगमा।
___-शतकं-३६-द्विन्द्रियशतकानि/शतकं-२:मू. (१०६०) कण्हलेस्सकडजुम्मेरबेइंदिया णं भंते ! कओ उववजंति ?, एवं चैव कण्हलेस्सेसुवि एक्कारसउद्देसगसंजुत्तंसयं, नवरं लेस्सा संचिट्ठणाठितीजाह एगिदियकण्हलेस्साणं
शतकं-३६/३ एवं नीललेस्सेहिवि सयं।
शतकं-३६/४ एवं काउलेस्सेहिवि,
शतकं-३६/५...८ भवसिद्धियकडजुम्मरबेइंदियाणंभंते! एवंभवसिद्धियसयाविचत्तारितेणेवपुव्वगमएणं नेयव्वा नवरं सव्वे पाणा० नो तिणढे समढे, सेसं तहेव ओहिसयाणि चत्तारि। सेवं भंते ! ति॥
शतक-३६/९...१२:जहा भवसिद्धयसयाणि चत्तारिएवं अभवसिद्धियसयाणि चत्तारि भाणियव्वाणि नवरं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org