________________
२१३
शतकं-१६, वर्गः-, उद्देशकः-६ स्वप्नाधिकारादेवेदमभिधातुमाह-'सुत्तेण'मित्यादि, ‘सुत्तजागरे'त्ति नातिसुप्तोनातिजाग्रदित्यर्थः, इह सुप्तो जागरश्च द्रव्यभावाभ्यां स्यात्तत्र द्रव्यतो निद्रापेक्षया भावतश्च विरत्यपेक्षया, तत्र च स्वप्नव्यतिकरो निद्रापेक्ष उक्तः,अथ विरत्यपेक्षयाजीवादीनांपञ्चविंशतः पदानां सुप्तत्वजागरत्वे प्ररूपयन्नाह।
'जीवा ण'मित्यादि, तत्र 'सुत्त'त्ति सर्वविरतिरूपनैश्चयिकप्रबोधभावात् 'जागर'त्ति सर्वविरतिरूपप्रवरजागरसद्भावात् ‘सुत्तजागर'त्ति अविरतिरूपसुप्तप्रबुद्धतासद्भावादिति ।। पूर्वस्वप्नद्रष्टार उक्ताः, अथ स्वप्नस्यैव तथ्यातथ्यविभागदर्शनार्थं तानेवाह-'संवुडेण'मित्यादि, 'संवृतः' निरुद्धाश्रवद्वारः सर्वविरत इत्यर्थः, अस्यचजागरस्य च शब्दकृतएव विशेषः, द्वयोरपि सर्वविरताभिधायकत्वात् किन्तु जागरः सर्वविरतियुक्तो बोधापेक्षयोच्यते संवृतस्तु तथाविधबोधोपेतसविरत्यपेक्षयेति।
मू. (६७८) संवुडे णं भंते ! सुविणं पासइ असंवुडे सुविणं पासइ संवुडासंवुडे सुविणं पासइ ?, गोयमा ! संवुडेवि सुविणं पासइ असंवुडेवि सुविणं पासइ संवुडासंवुडेवि सुविणं पासइ, संवुडे सुविणं पासति अहातचं पासति, असंवुडे सुविणं पासति तहावि तं होजा अनहा वा तं होज्जा, संवुडासंवुडे सुविणं पासति एवं चेव ॥
जीवाणंभंते! किं संवुडाअसंवुडा संवुडासंवुडा?, गोयमा! जीवा संवुडाविअसंवुडावि संवुडासंवुडावि, एवं जहेव सुत्ताणं दंडओ तहेव भाणियव्यो।
___ कति णं भंते ! सुविणा पन्नत्ता?, गोयमा ! बायालीसं सुविणा पन्नत्ता, कइ णं भंते ! महासुविणा पन्नत्ता?, गोयमा! तीसंमहासुविणा पन्नत्ता, कतिणं भंते! सव्वसुविणा प०?, गोयमा ! बावत्तरिं सव्वसुविणा पन्नत्ता।
तित्थयरमायरो णं भंते ! तित्थगरंसि गभंव कममाणंसि कति महासुविणे पासित्ताणं पडिबुझंति ?, गोयमा ! तित्थयरमायरो णं तित्थयरंसि गब्भं वक्कममाणंसि एएसिं तीसाए महासुविणाणंइमे चोद्दस महासुविणे पासित्ताणं पडिबुझंति, तं०-गयउसभसीहअभिसेयजाव सिहिं च । चक्कवट्टिमायरोणंभंते! चककवट्टिमायरोचक्कवहिसिगभंवक्कममाणसिकतिमहासुमिणे पासित्ता णं पडिवुझंति ?, गोयमा ! चक्चट्टिमायरो चक्कवटिंसि जाव वक्कममाणंसि एएसिं तीसाए महासु० एवं जहा तित्थगरमायोर जाव सिहिं च ।
वासुदेवमायरो णं पुच्छा, गोयमा! वासुदेवमायरो जाव वक्कममाणंसि एएसिं चोद्दसण्हं महासुविणाणं अन्नयरे सत्त महासुविणे पासित्ताणं पडि० । बलदेवमायरो णं पुच्छा, गोयमा ! बलदेवमायरो जाव एएसिंचोद्दसण्हं महासुंअन्नयरे चत्तारि महासुविणे पासित्ता णं पडि० । ___मंडलियमायरोणं भंते! पुच्छा०, गोयमा! मंडलियमायरोजाव एएसिंचोद्दसण्हं महासु० अन्नयरं एगं महं सुविणं जाव पडिबु० ।
वृ. 'संवुडेणं सुविणं पासइ अहातच्चं पासइत्ति सत्यमित्यर्थः, संवृतश्चेह विशिष्टतरसंवृतत्वयुक्तो ग्राह्यः स च प्रायः क्षीणमलत्वात् देवताऽनग्रहयुक्तत्वाच्च सत्यं स्वप्नं पश्यतीति ।
___ अनन्तरं संवृतादिः स्वप्नं पश्यतीत्युक्तमथ संवृतत्वाद्येव जीवादिषु दर्शयन्नाह--'जीवा ण'मित्यादि । स्वप्नाधिकारादेवेदमाह-'कइण'मित्यादि, 'बायालीसं सुविण तिविशिष्टफलसूच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org