________________
भगवती अङ्गसूत्रं (२) १६/-/६/६७८ कस्वप्नापेक्षया द्विचत्वारिंशदन्यथाऽसङ्घयेयास्ते संभवन्तीति, 'महासुविण' त्ति महत्तमफलसूचकाः 'बावत्तरि' त्ति एतेषामेव मीलनात् ।
मू. (६७९) समणे भ० महावीरे छउमत्थकालियाए अंतिमराइयंसि इमे दस महासुविणे पासित्ताणं पडिबुद्धे, तं० । एगं च णं महं घोररूवदित्तधरं तालपिसायं सुविणे पराजियं पासित्ताणं पडिबुद्धे १ एगं च णं महं सुकल्लपक्खगं पुंसकोइलं सुविणे पासि० २ ।
एगं च णं महं चित्तविचित्तपक्खगं पुंसकोइलगं सुविणे पासित्ता णं पडिबुद्धे ३ एगं चणं महं दामदुगं सव्वरयणामयं सुविणे पासित्ता० ४ । एगं च णं महं सेयगोवग्गं सुविणे पा० ५ एगं च णं महं पउमसरं सव्वओ समंता कुसुमिय० सुविणे० ६ ।
एगं चणं महं सागरं उम्मीवीयीसहरसकलियं भुयाहिं तिनं सुविणे पासित्ता० ७ एगंचगं महं दिनयरं तेयसा जलंतं सुविणे पासइ० ८ ।
२१४
एगं च णं महं हरिवेरुलियवन्नाभेणं नियगेणं अंतेणं माणुसुत्तरं पव्वयं सव्वओ समंता आवेढियं परिवेढियं सुविणे पासित्ताणं पडिबुद्धे ९ एगं च णं महं मंदरे पव्वए मंदरचूलियाए उवरिं सीहासणवरगयं अप्पाणं सुविणे पासित्ता णं पडिबुद्धे १० ।
जण्णं समणं भगवंम० एगं घोररूवदित्तधरं तालपिसां सुविणे पराजियं पा० जाव पडिबुद्धे तण्णं समणेणं भगवया महा० मोहणिजे कम्मे मूलाओ उग्धायिए १ जन्नं समणे भ० म० एवं महं सुकिल्लजाव पडिबुद्धे तण्णं समणे भ० म० सुक्कज्झाणोवगए विहरति ।
जण्णं समणे भ० म० एगं महं चित्तविचित्तजाव पडिबुद्धे तण्णं समणे भ० म० विचित्तं ससमयपरसमइयं दुवालसंगं गर्घिपडगं आघवेति पन्नवेति परूवेति दंसेति निदंसेति उवदंसेति, तंजहाआयारं सूयगडं जाव दिट्ठिवायं ३, जण्णं समणे भ० म० एगं महं दामदुगं सव्वरयणामयं सुविणे पासित्ताणं पडिबुद्धे तण्णं समणे भ० म० दुविहं धम्मं पन्नवेति, तं० - आगारधम्मं वा अनागारधम्मं वा ४ । जण्णं समणे भ० म० एवं महं सेयगोवग्गं जाव पडिबुद्धे तण्णं समणस्स भ० म० चाउव्वण्णाइन्ने समणसंघे, तं० - समणा समणीओ सावया सावियाओ ५,
जण्णं समणे भ० म० एगं महं पउमसरं जाव पडिबुद्धे तण्णं समणे जाव वीरे चउव्विहे देवे पन्नवेति, तं० - भवणवासी वाणमंतरे जोतिसिए वेमाणिए ६ । जन्नं समणे भग० म० एवं महं सागरं जाव पडिबुद्धे तन्नं समणेणं भगवया महावीरेणं अन्नादीए अनवदग्गे जाव संसारकंतारे तिन्ने ७, जन्नं समणे भगवं म० एगं महं दिनयरं जाव पडिबुद्धे तन्नं समणस्स भ० म० ओराला कित्तिवन्नसद्दसिलोया सदेवमणुयासुरे लोए परिभमंति-इति खलु समणे भगवं महावीरे इति० ९, जन्नं समणे भगवं महावीरे मंदरे पव्वए मंदरचूलियाए जाव पडिबुद्धे तण्णं समणे भगवं महावीरे सदेवमणुआसुराए परिसाए मज्झगए केवली धम्मं आघवेति जाव उवदंसेति ॥
वृ. 'अंतिमराइयंसि' त्ति रात्रेरन्तिमे भागे 'घोररूवदित्तधरं ति घोरं यद्रूपं दीप्तं च धप्तं वा तद्धारयति यः स तथा तं 'तालपिसायं 'ति तालो - वृक्षविशेषः स च स्वभावाद्दीर्घो भवति ततञ्च ताल इव पिशाचस्तालपिशाचस्तम्, एषां च पिशाचाद्यर्थानां मोहनीयादिभि स्वप्नफलविषयभूतैः सह साधर्म्य स्वयमम्भूह्यं, 'पुंसकोइलगं 'ति पुंस्कोकिलं - कोकिलपुरुषमित्यर्थः ।
'दामदुगं' ति मालाद्वयम् 'उम्मीवीइसहस्सकलियं' ति इहोर्म्मयो - महाकल्लोलाः बीचवस्तु
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International