________________
१४६
भगवतीअगसूत्रं (२) १४/-/६/६१५ मू. (६१५) रायगिहेजावएवंवयासी-नेरइयणंभंते! किमाहारा किंपरिमाणा किंजोणीया किंठितीया पन्नता?, गोयमा ! नेरइया णं पोग्गलाहारा पोग्गलपरिणामा पोग्गल-जोणिया पोग्गलद्वितीया कम्मोवगा कम्मनियाणा कम्महितीया कम्मुणामेव विप्परियासमेति एवं जाव वेमाणिया।
वृ. 'रायगिहे'इत्यादि, 'किमाहार'ति किमाहारयन्तीति किमाहाराः 'किंपरिणाम'त्ति किमाहारितं सत्परिणामयन्तीति किंपरिणामाः 'किंजोणीय'त्ति का योनि-उत्पत्तिस्थानं येषांते किंयोनिकाः, एवं किंस्थितिकाः, स्थितिश्च अवस्थानहेतुः, अत्रोत्तरं क्रमेणैव दृश्यं व्यक्तं च ।
__ नवरं 'पुग्गलजोणीय'त्तिपुद्गलाः-शीतादिस्पर्शायोनी येषांतेतथा, नारकाहिशीतयोनय उष्णयोनयश्चेति, 'पोग्गलट्ठिइय'त्तिपुद्गला-आयुष्ककर्मपुद्गलाः स्थितिर्येषांनरकेस्थितिहेतुवात्ते तथा, अथ कस्मात्ते पुद्गलस्थितयो भवन्तीत्यत आह
___ 'कम्मोवगे'त्यादि कर्म-ज्ञानावरणादिपुद्गलरूपमुपगच्छन्ति-बन्धनद्वारेणोपयान्तीति कर्मोपगाः, कर्मनिदानं-नारकत्वनिमित्तं कर्म बन्धनिमित्तं वा येषां ते कर्मनिदानाः, तथा कर्मणः-कर्मपुद्गलेभ्यः सकाशास्थितिर्येषांतेकर्मस्थितयः, तथा कम्मुणामेव विप्परियासमेति' कर्मणैव हेतुभूतेन मकारआगमिकः विपर्यासं-पर्यायान्तरंपर्याप्तापर्याप्तादिकमायान्ति प्राप्नुवन्ति अतस्ते पुद्गलस्थितयो भवन्तीति ।। आहारमेवाश्रित्याह
. मू. (६१६) नेरइया णं भंते ! किं वीयीदव्वाइं आहारेंति अवीचिदव्वाइं आहारेंति ?, गोयमा ! नेरतिया वीचिदव्वाइंपि आहारैति अवीचिदव्वाइंपिआहारेति, से केणतुणं भंते ! एवं पुच्चइ नेरतिया वीचि० तं चेव जाव आहारेति?
गोयमा ! जे णं नेरइया एगपएसूणाइंपि दव्वाइं आहारेति ते.णं नेरतिया वीचिदव्वाई आहारेति, जेणं नेरतिया पडिपुन्नाइंदव्वाइंआहारेति, ते णं नेरइया अवीचिदव्वाइंआहारेंति, से तेणटेणं गोयमा! एवं वुच्चइ जाव आहारेति, एवं जाव वेमाणिया आहारेंति॥
वृ. नेरइयाण'मित्यादि, वीइदव्वाइंतिवीचि-विवक्षितद्रव्याणांतदवयवानांचपरस्परेण पृथग्भावः 'वीचिरपृथग्भावे इतिवचनात, तत्र वीचिप्रधानानिद्रव्याणिवीचिद्रव्याणिएकादिप्रदेशन्यूनानीत्यर्थः, एतन्निषेधादवीचिद्रव्याणि, अयमत्र भावः-यावता द्रव्यसमुदायेनाहारः पूर्यतेस एकादिप्रदेशोनो वीचिद्रव्याण्युच्यन्ते परिपूर्णस्त्ववीचिद्रव्याणीति टीकाकारः।।
चूर्णिकारस्त्वाहारद्रव्यवर्गणामधिकृत्येदं व्याख्यातवान्, तत्र च याः सर्वोत्कृष्टाहारद्ववर्गणास्ता अवीचिद्रव्याणि, यास्तु ताभ्य एकादिना प्रदेशेनहीनास्ता वीचिद्रव्याणीति, एगपएसऊणाइंपिदव्वाइंति एकप्रदेशोनान्यपि अपिशब्दादनेकप्रदेशोनान्यपीति।अनन्तरंदण्डकस्यान्ते वैमानिकानामाहारभोग उक्तः, अथ वैमानिकविशेषस्य कामभोगोपदर्शनायाह
मू. (६१७) जाहे णंभंते! सक्छ देविंदे देवराया दिव्वाइं भोगभोगाई जिउंकामे भवति से कहमियाणिं पकरेंति ?, गोयमा! ताहे चेवणं से सक्के देविंदे देवराया एगं महं नेमिपडिरूवगं विउव्वति एगंजोयणसयसहस्सं आयामिक्खंभेणं तिनि जोयणसयसहस्साईजाव अद्धंगुलं च किंचिविसेसाहियं परिक्खेवेणं।
तस्सणं नेमिपडिरूवस्स उवरिंबहुसमरमणिज्जे भूमिभागे पत्रत्तेजाव मणीणं फासे, तस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org