________________
१३४
भगवतीअङ्गसूत्रं १४/-/१/५९९
पकरेति जाव नो देवाउयं पकरेन्ति, एवं जाव वेमाणिया, नवरं पंचिंदियतिरिक्खजोणिया मगुस्सा य परंपरोववन्नगा चत्तारिवि आउयाइं प०, सेसं तं चेव २ ॥
नेरइया णं भंते! किं अनंतरनिग्गया परंपरनिग्गया अनंतरपरंपर अनिग्गया ?, गोयमा नेरइया णं अनंतरनिग्गयावि जाव अनंतरपरंपरनिग्गयावि, से केणट्टेणं जाव अनिग्ग यावि ?, गोयमा ! जे णं नेरइया पढमसमयनिग्गया ते णं नेरइया अनंतरनिग्गया जे गं नेरइया अपढमसमयनिग्गया ते णं नेरइया परंपरनिग्गया जे णं नेरइया विग्गहगतिसमावन्नगा ते णं नेरइया अनंतरपरंपर अणिग्गया, से तेणट्टेणं गो० ! जाव अणिग्गयावि, एवं जाव वेमाणिया ३ ॥
अनंतरनिग्गया णं भंते! नेरइया किं नेरइयाउयं पकरेति जाव देवाउयं पकरेंति ?, गोयमा ! नो नेरइयाउयं पकरेति जाव नो देवाउयं पकरेति । परंपरनिग्गया णं भंते! नेरइया किं नेरइयाउयं० पुच्छा, गोयमा! नेरइयायंपि पकरेति जाव देवाउयंपि पकरेति । अनंतरपरंपरअनिग्गया भंते! नेरइया पुच्छा, गोयमा ! नो नेरइयाउयं पकरेति जाव नो देवाउयं पकरेति, एवं निरवसेसं जाव वेमाणिया ४ ।
नेरइया णं भंते ! कं अनंतरं खेदोवन्नगा परंपरखेदोववन्नग अनंतरपरंपरखेदाणुववन्नगा?, गो० नेरइया० एवं एएणं अभिलावेणं तं चेव चत्तारि दंडगा भाणियव्वा । सेवं भंते!
वृ. 'नेरइया ण 'मित्यादि, 'अनंतरोववन्नग'त्ति न विद्यते अन्तरं - समयादिव्यवधानं उपपन्ने - उपपाते येषां ते अनन्तरोपपन्नकाः 'परंपरोववन्नग'त्ति परम्परा-द्वित्रादिसमयता उपपन्नेउपपाते येषां ते परम्परोपपन्नकाः, 'अनंतरपरंपरअणुववन्नग' त्ति अनन्तरं - अव्यधानं परम्परं च - द्वित्रादिसमयरूपमविद्यमानं उत्पन्नं - उत्पादो येषां ते तथा, एते च विग्रहगतिकाः, विग्रहगतौ हि द्विविधस्याप्युत्पादस्याविधमानत्वादिति ॥
अथानन्तरोपपन्नादीनाश्रित्यायुर्बन्धमभिधातुमाह- 'अनंतरे' त्यादि, इह चानन्तरोपपन्नानामनन्तरपरम्परानुपपन्नानांच चतुर्विधस्याप्यायुषः प्रतिषेधोऽध्येतव्यः, तस्यामवस्थायां तथाविधाध्यवसायस्थानाभावेन सर्वजीवानामायुषो बन्धाभावात्, स्वायुषभागादौ च शेषे बन्धसद्भावात्, परम्परोपपन्नकास्तु स्वायुषः षण्मासे शेषे मतान्तरेणोत्कर्षतः षण्मासे जघन्यतश्चान्तर्मुहूर्ते शेषे भवप्रत्ययात्तिर्यग्मनुष्यायुषीएव कुर्वन्ति नेतरे इति, 'एवं जाव वेमाणिय'त्ति अनेनोक्तालापकत्रययुक्तश्चतुर्विंशतिदण्डकोऽध्येतव्य इति सूचितं, यश्चात्र विशेषस्तं दर्शयितुमाह- 'नवरं पंचिदिए 'त्यादि ।
अथानन्तरनिर्गतव्तादिनाऽपरं दण्डकमाह - 'नेरइयाण' मित्यादि, तत्र निश्चितं स्थानान्तरप्राप्त्या गतं गमनं निर्गतं अनन्तरं - समयादिना निर्व्यवधानं निर्गतं येषां तेऽनन्तरनिर्गतास्ते च येषां नरकादुवृत्तानां स्थानान्तरं प्राप्तानां प्रथमः समयो वर्त्तते, तथा परम्परेण - समयपरम्परया निर्गतं येषां ते तथा, ते च येषां नरकादुवृत्तानामुत्पत्तिस्थानप्राप्तानां द्वयादयः समयाः, अनन्तरपरम्परानिर्गतास्तु ये नरकादुद्वृत्ताः सन्तो विग्रहगतौ वर्त्तन्ते न तावदुत्पादक्षेत्रमासादयन्ति तेषामनन्तरभावेन परम्परभावेन चोत्पादक्षेत्राप्राप्तत्वेन निश्चयेनानिर्गतत्वादिति ।
अथानन्तरनिर्गतादीनाश्रित्यायुर्बन्धमभिधातुमाह- 'अनंतरे' त्यादि, इह च परम्परानिर्गता नारकाः सर्वाण्यायूंषि बध्नन्ति यतस्ते मनुष्याः पञ्चेन्द्रियतिर्यञ्च एव च भवन्ति, ते च सर्वायुर्वन्धका
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International