________________
४७२
भगवतीअङ्गसूत्रं (२) ३०/-/४-११/१००२ वृ. तृतीयोद्देशके तु “तियदंडगसंगहिओ'त्ति, इह दण्डकत्रयं नैरयिकादिपदेषुक्रियावाद्यादिप्ररूपणादण्डकः १ आयुर्बन्धदण्डको २ भव्याभव्यदण्डक ३श्चेत्येवमिति।एकादशोद्देशके तु 'अलेस्सो केवली अजोगी यन भन्नति'त्ति, अचरमाणामलेश्यवादीनामसम्भवादिति
शतकं-३० उद्देशकः-३-११ समाप्त । यद्वाङ्महामन्दरमन्थनेन, शास्त्रार्णवादुच्छलितान्यतुच्छम् । भावार्थरनानि ममापि दृष्टी, यातानि ते वृत्तिकृतो जयन्ति ।
शतकं-३० समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता भगवतीअगसूत्रे त्रींशतम् शतकस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता।
(शतकं-३१) वृ. त्रिंशत्तमशते चत्वारि समवसरणान्युक्तानीति चतुष्टयसाधाच्चतुर्युग्मवक्तव्यतानुगतमष्टाविंशत्युद्देशकयुक्तमेकत्रिंशंशतं व्याख्यायते, तस्य चेदमादिसूत्रम्
शतक-३१ उद्देशकः-१:मू. (१००३) रायगिहे जाव एवं वयासी-कति णं भंते! खुड्डा जुम्मा पन्नत्ता?, गोयमा चत्तारिखुड्डा जुम्मा प० तं०-कडजुम्मे १ तेयोए २ दावरजुम्मे ३ कलिओए४, से केणट्टेणं भंते एवं वुच्चइ चत्तारिखुड्डा जुम्मा०प० तं०-कडजुम्मे जाव कलियोगे?, गोयमा! जे णं रासी चउक्कएणं अवहारेणं अवहीरमामे चउपज्जवसिए सेत्तं खुड्डागकडजुम्मे ।
जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए सेत्तं खुड्डागतेयोगे, जेणं रासीचउक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए सेत्तंखुड्डागदावरजुम्मे, जेणंरासीचउक्कएणं अवहारेणं अवहीरमाणे एगपञ्जवसिए सेत्तं खुड्डागकलियोगे, से तेणटेणं जाव कलियोगे।
खुड्डागकडजुम्मनेरइयाणंभंते!कओउववजंति? किनेरइएहितोउववजंति? तिरिक्ख० पुच्छा, गोयमा! नो नेरइएहिंतो उववजंति एवं नेरइयाणंउववाओ जहा वकंतीएतहाभाणियव्वो
तेणंभंते! जीवा एगसमएणं केवइया उववजंति?, गोयमा! चत्तारि वा अट्ठ वा बारस वा सोलस वा संखेज्जा वा असंखेज्जा वा उववजंति।।
तेणं भंते! जीवा कहं उववजंति?, गोयमा! से जहानामए पवए पवमाणे अज्जवसाण एवं जहा पंचविंसतिमे सए अट्ठमुद्देसए नेरइयाणं वत्तव्वया तहेव इहवि भाणियव्वा जाव आयप्पओगेणं उववजंति नो परप्पयोगेणं उववजंति।
रयणप्पभापुढविखुड्डागकडजुम्मनेरइयाणं भंते! कओ उववजंति?, एवं जहा ओहियनेरइयाणं वत्तव्वया सच्चेव रयणप्पभाएवि भाणियव्वा जाव नो परप्पयोगेणं उववजंति, एवं सक्करप्पभाएवि जाव अहेसत्तमाए, एवं उववाओ जहा वक्कंतीए, असन्नी खलु पढमं दोच्चं व सरीसवा तइय पक्खी गाहाए उववाएयव्वा, सेसं तहेव।
खुड्डागतेयोगरनेइयाणं भंते! कओउववजंति किं नेरइएहितो? उववाओजहा वक्तीए, ते णं भंते ! जीवा एगसमएणं केवइया उववजंति ?, गोयमा ! तिन्नि वा सत्त वा एक्कारस वा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org