________________
भगवती अङ्गसूत्रं (२) २४/-/१/८३८ एवमुत्कृष्टस्थितिषूत्पादयन्नाह - 'उक्कोसकाले 'त्यादि ९ । एवं तावदसज्ज्ञिनः पञ्चेन्द्रियतिरिश्चो नारकेषूत्पादो नवधोक्तः, अथ सज्ज्ञिनस्तस्यैव तथैव तमाह
यू. (८३९) जइ सन्निपंचिंदियतिरिक्खजोणिएहिंतो उववज्रंति किं संखेज्जवासाउयसन्निपंचिंदियतिरिक्खजोणएहिंतो उववज्रंति असंखेज्जवासाउयसन्निपंचिंदियतिरिक्खजाव उववज्रंति ?, गोयमा ! संखेज्जवासाउयसन्निपंचिंदियतिरिक्खजोणिएहिंतो उववज्रंति नो असंखेज्जवासाउयसन्निपंचिंदियजाव उववज्जति, जइ संखेज्जवासाउयसन्निपंचिंदियजाव उववज्जति किं जलचरेहिंतो उववज्रंति ? पुच्छा, गोयमा ! जलचरेहिंतो उववज्रंति जहा असन्नी जाव पज्जत्तएहिंतो उववज्जंति नो अपज्जत्तेहिंतो उववज्जंति ।
पज्जत्तसंखेज्जवासाउयसन्निपंचिंदियतिरिक्खजोणिएणं भंते! जे भविए नेरइएसु उववज्जितए से णं भंते! कतिसु पुढवीसु उववज्जेज्जा ?, गोयमा ! सत्तसु पुढवीसु उववज्जेज्जा तंजहारयणप्पभाए जाव अहेसत्तमाए, पज्जत्तसंखेज्जवासाउयसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए रयणप्पभपुढविनेरइएसु उववजित्तए से णं भंते! केवतियकालट्ठितीएसु उववज्जेज्जा ?, गोयमा ! जहन्त्रेणं दसवाससहस्सट्ठितीएसु उक्कोसेणं सागरोवमट्टितीएसु उववज्जेज्जा ।
३२२
ते णं भंते! जीवा एगसमएणं केवतिया उववज्रंति ?, जहेव असन्नी, तेसि णं भंते ! जीवाणं सरीरगा किसंघयणी प० ?, गोयमा ! छव्विहसंघयणी प०, तं० - वइरोसभनारायसंघयणी उसभनारायसंघयणी जाव छेवट्ठसंघयणी, सरीरोगाहणा जहेव असन्नीणं जहन्त्रेणं अंगुलस्स असंखेजइभागं उक्कोसेणं जोयणसहस्सं, तेसि णं भंते ! जीवाणं सरीरगा किंसंठिया प० ?, गोयमा ! छव्विहसंठिया प०, तंजहा - समचउरंस० निग्गोह० जावहुंडा ।
तेसि णं भंते! जीवाणं कति लेस्साओ प० ?, गोयमा ! छल्लेसाओ पन्नत्ताओ, तंजहाकण्हलेस्सा जाव सुक्कलेस्सा, दिट्ठी तिविहावि तिन्नि नाणा तिन्नि अन्नाणा भयणाए जोगो तिविहोवि सेसं जहा असन्नीणं जाव अनुबंधो, नवरं पंच समुग्धाया प० तं० - आदिल्लगा, वेदो तिविहोवि, अवसेसं तं चैव जाव से णं भंते! पज्जत्तसंखेज्जवासाउय जाव तिरिक्खजोणिए रयणप्पभा जाव करेज्जा ?, गोयमा ! भवादेसेणं जहन्त्रेणं दो भवग्गहणाइं उक्कोसेणं अट्ठ भवग्गहणाईं कालादेसेणं जहन्त्रेणं दसवाससहस्साइं अंतोमुहुत्तमब्भहियाइं उक्कोसेणं चत्तारि सागरोवमाइं चउहिं पुव्वकोडीहिं अब्भहियाइं एवतियं कालं सेवेज्जा जाव करेज्जा १ ।
पजत्तसंखेज जाव जे भविए जहन्नकालजाव से णं भंते! केवतियकालठितीएसु उववज्जेज्जा गो० ! जह० दसवा० ठितीएसु उक्कोसेणवि दसवाससहस्सट्ठितीएसु जाव उववज्जेज्जा, ते णं भंते जीवा एवं सो चेव पढमो गमओ निरवसेसो भाणियव्वोजाव कालादेसेणं जहन्नेणं दसवासास सहस्साइं अंतोमुहुत्तमब्धहियाइं उक्कोसेणं चत्तारि पुव्वकोडीओ चत्तालीसाए वाससहस्सेहिं अब्भहियाओ एवतियं कालं सेवेज्जा एवतियं कालं गतिरागतिं करेज्जा २ ।
सो चेव उक्कोसकालट्ठितीएसु उववन्त्रो जहन्त्रेणं सागरोवमट्टितीएस उक्कोसेणवि सागरोवमट्ठितीएसु उववज्जेज्जा, अवसेसे परिमाणादीओ भवादेसपज्जवसाणो से चेव पढमगमो नेयव्वो जाव कालादेसेणं जहन्त्रेणं सागरोवमं अंतोमुहुत्तमब्भहियं उक्को सेणं चत्तारि सागरोवमाई चउहिं पुव्वकोडीहिं अब्भहियाइं एवतियं कालं सेविज्जा जावकरेज्जा ३ ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org