________________
शतकं-१५, वर्गः-, उद्देशकः
१९५
उरएसु उववज्जिहिति, जाव किच्चा चउत्थीए पंकप्पभाए पुढवीए उक्कोसकालट्ठितीयंसि जाव उव्वट्टित्ता सीहेसु उववज्जिहिति तत्थवि णं सत्थवज्झे तहेव जाव किच्चा दोच्चंपि चउत्थीए पंकजाव उव्वट्टित्ता दोच्चंपि सीहेसु उवव० जाव किच्चा तच्चाए वालुयप्पभाए उक्कोसकालजाव उव्वट्टित्ता पक्खीसु उवव० ।
तत्थवि णं सत्थवज्झे जाव किच्चा दोच्चंपि तच्चाए वालुयजाव उव्वट्टित्ता दोच्चंपि पक्खीसु उवव० जाव किच्चा दोच्चाए सक्करप्पभाए जाव उव्वट्टित्ता सिरीसवेसु उवव० तत्थवि णं सत्थ० जाव किच्चा दोच्चंपि दोच्चाए सक्करप्पभाए जाव उव्वट्टित्ता दोच्चंपि सिरीसवेसु उवव० ।
- जाव किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोसकालद्वितीयंसि नरगंसि नेरइयत्ताए उववज्जिहिति, जाव उव्वट्टित्ता सन्नीसु उवव० तत्थवि णं सत्थवज्झे जाव किच्चा असनीसु उववज्जिहिति, तत्थवि णं सत्थवज्झे जाव किच्चा दोच्चंपि इमीसे रयणप्पभाए पुढवीए पलिओवमस्स असंखेजइ भागद्वितीयंसि नरगंसि नेरइयत्ताए उववज्जिहिति । .
सेणं तओ जाव उव्वट्टित्ता जाईं इमाइं खहयरविहाणाइं भवंति, तं० - चम्मपक्खीणं लोमपक्खीणं समुग्गपक्खीणं विययपक्खीणं तेसु अनेगसयसहस्सखुत्तो उद्दाइत्ता २ तत्थेव २ भुज्जो २ पच्चाहिति, सव्वत्थवि णं सत्थवज्झे दाहवक्कंतीए कालमासे कालं किच्चा जाई इमाई भुयपरिसप्पविहाणाइं भवंति, तंजहा - गोहाणं नउलाणं जहा पन्नवणापए जाव जाहगाणं ।
- तेसु अनेगसयसहस्सखुत्तो सेसं जहा खहचराणं जाव किच्चा जाईं इमाई उरपरिसप्पविहाणाइं भवंति तं ० - अहीणं अयगराणं आसालियाणं महोरगाणं, तेसु अणेगंसयसह० जाव किच्चा जाई इमाई चउप्पदविहाणाइं भवंति, तं०- एगखुराणं दुखुराणं गंडीपदाणं सणहपदाणं, तेसु अणेगसय- सहस्सं जाव किच्चा जाईं इमाई जलयरविहाणाइं भवंति तं०-मच्छाणं कच्छमाणं जाव सुसुमाराणं, तेसु अणेगसयसह० जाव किच्चा जाई इमाई चउरिंदियविहाणाइं भवंति, तं० - अंधियाणं पोत्तियाणं जहा पन्नवणापदे जाव गोमयकीडाणं ।
तेसु अनेगसयसह जाव किच्चा जाईं इमाइं तेइंदियविहाणाइं भवंति, तं० - उवचियाणं जाव हत्थिसोंडाणं तेसु अनेगजाव किच्चा जाई इमाई बेइंदियविहाणाइं भवंति तं० - पुलाकिमियाणं जाव समुद्दलक्खाणं, तेसु अनेगसयजाव किच्चा जाईं इमाइं वणस्सइविहाणाइं भवंति, तं०रुक्खाणं गुच्छाणं जाव कुहणाणं, तेसु अनेगसय जाव पच्चायाइस्सइ, उस्सन्नं च णं कडुयरुक्खेसु कडुयवल्लीसु सव्वत्थवि णं सत्थवज्झे जाव किच्चा जाई इमाइं वाउक्कायविहाणाइं भवंति ।
तंजा - पाईणवायाणं जाव सुद्धवायाणं तेसु अनेगसयसहस्सजाव किच्चा जाई इमाई तेउक्काइयविहाणाइं भवंति, तं० - इंगालाणं जाव सूरकंतमणिनिस्सियाणं, तेसु अनेगसयसह० जाव किया जाएं इमाई आउक्काइयविहाणाइं भवंति, तं०-उस्साणं जाव खातोदगाणं, तेस अनेगयसहजाव पच्चायातिस्सइ, उस्सण्णं च णं खारोदएसु खातोदएसु, सव्वत्थवि णं सत्यवज्रे जाव किच्चा जाईं इमाइं पुढविक्काइयविहाणाइं भवंति ।
-तं० - पुढवीणं सक्कराणं जाव सूरकंताणं, तेसु अनेगसयजाव पच्चायाहिति, उत्सन्नं च णं खरबायरपुढविक्काइएसु, सव्वत्थवि णं सत्थवज्झे जाव किच्चा रायगिहे नगरे बाहिं खरियत्ताए. उववज्जिहिइ, तत्थ विणं सत्थवज्झे जाव किंचा दुधंपि रायगिहे नगरे अंतो खरियत्ताएउववज्जिहिति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org