________________
१९६
भगवतीअङ्गसूत्रं (२) १५/-1-1६५८
तत्थविणं सत्थवज्झे जाव किच्चा॥
वृ. 'सत्थवझे'त्ति शस्त्रवध्यः सन् ‘दाहवक्कंतीए'त्ति दाहोत्पत्या कालं कृत्वेति योगः दाहव्युत्क्रान्तिको वा भूत्वेति शेषः, इह च यथोक्तक्रमेणैवासज्ञिप्रभृतयो रत्नप्रभादिषु यत उत्पद्यन्त इत्यसौ तथैवोत्पादितः, यदाह॥१॥ "अस्सन्नी खलु पढमंदोच्चं च सिरीसिवा तइय पक्खी।
सीहा जंति चउत्थिं उरगा पुण पंचमिं पुढविं ।।
छठिंच इत्थियाओ मच्छा मणुया य सत्तमि पुढविं । इति। ' 'खहचरविहाणाइंतिइह विधानानि-भेदाः 'चम्मपक्खीणं'ति वल्गुलीप्रभृतीनां ‘लोमपक्खीणं'ति हंसप्रभृतीनं 'समुग्गपक्खीणं'ति समुद्गकाकारपक्षवतां मनुष्यक्षेत्रबहिर्वर्त्तिनां 'विययपक्खीणं'तिविस्तारितपक्षवतां समयक्षेत्रबहिर्वर्त्तिनामेवेति अणेगसयसहस्सखुत्तो' इत्यादि तु यदुक्तं तत्सान्तरमवसेयं, निरन्तरस्य पञ्चेन्द्रियत्वलाभस्योत्कर्षतोऽप्यष्टभवप्रमाणस्यैव भावात्
यदाह-'पंचिंदियतिरियनरा सत्तट्ठभवाभवग्गहेण'त्ति जहा पन्नवणापए'त्तिप्रज्ञापनायाः प्रथमपदे, तत्र चैवमिदं–“सरडाणं सल्लाण'मित्यादि।
'एगखुराणं'ति अश्वादीनां 'दुखुराणं'ति गवादीनां 'गंडीपयाणं ति हस्त्यादीनां ‘सणहप्पयाणं ति सनखपदानां सिंहादिनखराणां 'कच्छमाणं'ति इह यावत्करणादिदं दृश्यं– 'गाहाणं मगराणं पोत्तियाणं' इत्यत्र 'जहा पन्नवणापए'त्ति अनेन यत्सूचितं तदिदं-'मच्छियाणं गमसियाण'मित्यादि, ‘उवचियाणं' इह यावत्करणादिदं दृश्यं-रोहिणियाणं कुंथूणं पिविलियाण'मित्यादि, 'पुलाकिमियाण मित्यत्र यावत्करणादिदं दृश्यं
'कुच्छिकिमियाणं गंडूलगाणं गोलोमाण'मित्यादि, 'रुक्खाणं'ति वृक्षाणामेकास्थिकबहुबीजकभेदेन द्विविधानां, तत्रैकास्थिकाः निम्बाम्रादयः बहुबीजा-अस्थिकतिन्दुकादयः, 'गुच्छाणंति वृन्ताकीप्रभृतीनां यावत्करणादिदं दृश्यं
'गुम्माणं लयाणं वल्लीणं पव्वगाणं तणाणं वलयाणं हरियाणं ओसहीणं जलरुहाणं'ति तत्र ‘गुल्मानां' नवमालिकाप्रभृतीनां ‘लतानां पद्मलतादीनां वल्लीनां पुष्पफलीप्रभृतीनां ‘पर्वकाणाम्' इक्षुप्रभृतीनां तृणानां' दर्भकुशादीनां वलयानां तालतमालादीनां हरितानाम् अध्यारोहकन्दुलीयकादीनाम् ‘औषधीनां' शालिगोधूमप्रभृतीनां 'जलरुहाणां' कुमुदादीनां 'कुहणाणं'ति कुहुणानाम्आयुकायप्रभृतिभूमास्फोटानाम् 'उस्सन्नंचणं'ति बाहुल्येन पुनः, ‘पाईणवायाणं'ति पूर्ववातानां यावत्करणादेवं दृश्य
'पडीणवायाणंदाहिणवायाण'मित्यादि, 'सुद्धवायाणं तिमन्दस्तिमितवायूनाम्, 'इंगालाणं' इहयावत्करणादेवं दृश्यं-'जालाणंमुम्मुराणंअच्चीण'मित्यादि, तत्र च 'ज्वालानाम्' अनलसम्बद्धस्वरूपाणां मुर्मुराणां' फुस्फुकादौ मसृणाग्निरूपाणाम् अर्चिषाम्' अनलाप्रतिवद्धज्वालानामिति 'ओसाणं'ति रात्रिजलानाम्, इह यावत्करणादिदं दृश्य
"हिमाणंमहियाणं'ति, 'खाओदयाणं'तिखातायां-भूमौयान्युदकानि तानिखातोदकानि, 'पुढवीणं'तिमृत्तिकानां सक्कराणं'तिशर्करिकाणांयावत्करणादिदंश्यं-'वालुयाणंउवलाणं'ति, 'सूरकंताणं ति मणिविशेषाणां, 'वाहिं खरियत्ताए'त्ति नगरवहिर्वतिवेश्यात्वेन प्रान्तजवेश्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org