________________
शतकं -१५, वर्गः-, उद्देशक:
अदूरसामंते वीइवयइ ।
तणं से गोसाले मंखलिपुत्ते आनंदं थेरं हालाहलाए कुंभकारीए कुंभकारावणस्स अदूरसामंतेणं वीइवयमाणं पासइ पा० २ एवं वयासी - एहि ताव आनंदा ! इओ एगं महं उवमियं निसामेहि, तए णं से आनंदे थेरे गोसालेणं मंखलिपुत्तेणं एवं वुत्ते समाणे जेणेव हालाहलाए कुंभकारीए कुंभकारावणे जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छति ।
१७१
तणं से गोसाले मंखलिपुत्ते आणंद थेरं एवं वयासी एवं खलु आनंदा! इतो चिरातीयाए अद्धाए केइ उच्चावगा वणिया अत्थअत्थी अत्थलुद्धा अत्थगवेसी अत्थकंखिया अत्थपिवासा अत्थगवेसणवाए णामाविहविउलपणियभंडमायाए सगडीसागडेणं सुबहुं भत्तपाणं पत्थयणं गहाय एगं महं अगामियं अणोहियं छिन्नावायं दीहमद्धं अडविं अणुप्पविट्ठा ।
तणं तेसिं वणियाणं तीसे अकामियाए अमोहियाए छिन्नावायाए दीहमद्धाए अडवीए किंचिदेसं अणुप्पत्ताणं समाणाणं से पुव्वगहिए उदए अणुपुव्वेणं परिभुंजेमाणे परि० २ खीणे, तणं ते वणिया खीणोदता समाणा तण्हाए परिब्भवमाणा अन्नमन्ने सद्दावेंति अन्न० २ एवं व०- एवं खलु देवाणुप्पिया ! अम्हं इमीसे अगामियाए जाव अडवीए किंचि देसं अणुप्पत्ताणं समाणाणं से पुव्वगहिए उदए अणुपुव्वेणं परिभुंजेमाणे परि० खीणे तं सेयं खलु देवाणुप्पिया ! अम्हं इमीसे अगामियाए जाव अडवीए उदगस्स सव्वओ समंता मग्गणगवेसणं करेत्तएत्तिकड अन्नमन्नस्स अंतिए एयमट्टं पडिसुर्णेति अन्न० २ तीसे णं अगामियाए जाव अडवीए उदगस्स सव्वओ समंता मग्गणवगेसणं करेति उदगस्स सव्वओ समंता मग्गणवग़सणं करेमाणा एगं महं वणसंडं आसादेंति किण्हं किण्होभासं जाव निकुरंबभूयं पासादीयं जाव पडिरूवं ।
तस्स णं वनसंडस्स बहुमज्झदेसभाए एत्थ णं महेगं वम्मीयं आसादेति, तस्स णं वम्मियस्स चत्तारि वप्पुओ अब्भुग्गयाओ अभिनिसढाओ तिरियं सुसंपग्गहियाओ अहे पन्नगद्धूवाओ पन्नगद्धसंठाणसंठियाओ पासादीयाओ जाव पडिरूवाओ, तए णं ते वाणिया हट्ठतुट्ठ० अन्नमन्नं सद्दावेंति अ० २ एवं वयासी एवं खलु देवा० ! अम्हे इमीसे अगामियाए जाव सव्वओ समंता मग्गणगवेसणं करेमाणेहिं इमे वनसंडे आसादिए कि किण्होभासे इमस्स णं वनसंडस्स बहुमज्झदेसभाए इमे वम्मीए आसादिए इमस्स णं वम्मीयस्स चत्तारि वप्पुओ अब्भुग्गयाओ जाव पडिरूवाओ तं सेयं खलु देवाणुप्पिया ! अम्हं इमस्स वम्मीयस्स पढमं वप्पिं भिन्दित्तए अवि याई ओरालं उदगरयणं अस्सादेस्सामो ।
तए णं ते वाणिया अन्नमन्नस्स अंतियं एयमट्टं पडिसुर्णेति अं० २ तस्स वम्मीयस्स पढमं वप्पिं भिंदंति, ते णं तत्थ अच्छं पत्थं जच्यं तणुयं फालियवननाभं ओरालं उदगरयणं आसादेति, तणं ते वणिया तु० पाणियं पिबंति पा० २ वाहणाइं पज्जेति वा०० २ भायणाइं भरेति भा० २ दोच्चंपि अन्नमन्नं एवं वदासी - एवं खलु देवाणुप्पिया ! अम्हेहिं इमस्स वम्मीयस्स पढमाए वप्पीए भिन्नाए ओराले उदगरयणे अस्सादिए तं सेयं खलु देवाणुप्पिया ! अम्हं इमस्स वम्मीयस्स दोच्चंपि वप्पिं भिंदित्तए, अवि याइं एत्थ ओरालं सुवन्नरयणं आसादेस्सामो, तए णं ते वणिया अन्नमन्नस्स अंतियं एयमट्टं पडिसुर्णेति अं० २ तस्स वम्मीयस्स दोच्चंपि वप्पिं भिंदंति ते णं तत्थ अच्छं जच्चं तावणिज्जं महत्थं महग्घं महरिहं ओरालं सुवन्नरयणं अस्सदेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org