________________
७८
भगवतीअङ्गसूत्रं (२) १२/-/६/५४९ तंसि तारिसगंसि वासधरंसि वन्नओ महब्बले कुमारे जाव सयणोवयारकलिएताए तारिसियाए भारियाए सिंगारागारचारुवेसाए जाव कलियाए अनुरत्ताए अविरत्ताए मनानुकूलाए सद्धिं इढे सद्दे फरिसे जाव पंचविहे माणुस्सए कामभोगे पञ्चणुभवमाणे विहरति।
सेणंगोयमा! पुरिसेविउसमणकालसमयंसिकेरिसयंयासोक्खं पञ्चणुब्भवमाणो विहरति ओरालंसमणाउसो!, तस्सणंगोयमा! पुरिसस्स कामभोगेहितो असुरिंदवज्जियाणंभवणवासीणं देवाणं एत्तो अनंतगुणविसिट्टतराए चेव कामभोगा, असुरिंदवज्जियाणं भवणवासियाणं देवाणं कामभोगेहितो असुरकुमाराणं देवाणं एत्तो अनंतगुणविसिट्टतराए चेव कामभोगा।
असुरकुमाराणं देवाणं कामभोगेहितो गहगणनक्खत्ततारारूवाणं जोतिसियाणं देवाणं एत्तोअनंतगुणविसिट्टतराएचेव कामभोगा, गहगणनक्खत्तजाव कामभोगेहितोचंदिमसूरियाणं जोतिसियाणं जोतिसराईणं एत्तो अनंतगुणविसिट्टयरा चेव कामभोगा, चंदिमसूरियाणं गोयमा जोतिसिंदा जोतिसरायाणो एरिसे कामभोगे पच्चणुब्भवमाणा विरहति।
सेवं भंते ! सेवं भंतेत्ति भगवं गोयमे समणं भगवं महावीरं जाव विहरइ॥ .... वृ. 'चंदस्से त्यादि, 'पढमजोव्वणुट्ठाणबलत्थेत्ति प्रथमयौवनोत्थाने' प्रथमयौवनोद्गमे
यदलं-प्राणस्तत्र यस्तिष्ठति स तथा 'अचिरवृत्तविवाहकजे' अचिरवृत्तविवाहकार्य 'वन्नओ महाबले'त्ति महाबलोद्देशके वासगृहवर्णको दृश्य इत्यर्थः 'अनुरत्ताए'त्ति अनुरागवत्या 'अविरत्ताए'त्ति विप्रियकरणेऽप्यविरक्तया ‘मनानुकूलाए'त्ति पतिमनसोऽनुकूलवृत्तिकया 'विउसमणकालसमयंसित्ति व्यवशमनं-पुंवेदविकारोपशमस्तस्य यः कालसमयः स तथा तत्र रतावसान इत्यर्थः । इति भगवता पृष्टो गौतम आह-'ओरालं समणाउसो'त्ति, 'तस्सणं गोयमा पुरिसस्स कामभोगेहितो' इहाग्रेतनः ‘एत्तो'त्तिशब्दोयोज्यतेततश्चैतेभ्यउक्तस्वरूपेभ्योव्यन्तराणां देवानाम-नन्तगुणविशिष्टतया चैव कामभोगा भवन्तीति, क्वचित्तु एत्तोशब्दो नाभिधीयते ।
शतकं-१२ उद्देशकः-६ समाप्तः
-शतकं-१२ उद्देशकः-७:वृ. अनन्तरोद्देशक चन्द्रादीनामतिशयसौख्यमुक्तं, तेच लोकस्यांशे भवन्तति लोकांशे जीवस्य जन्ममरणवक्तव्यताप्ररूपणार्थः सप्तमोद्देशक उच्यते, तस्य चेदमादिसूत्रम्
मू. (५५०) तेणं कालेणं २ जाव एवंवयासी-केमहालएणंभंते! लोए पन्नत्ते?, गोयमा महतिमहालए लोए पन्नत्ते, पुरच्छिमेणंअसंखेजाओजोयणकोडाकोडीओदाहिणेणं असंखिजाओ एवं चेव एवं पञ्चच्छिमेणवि एवं उत्तरेणवि एवं उर्दपि अहे असंखेजाओ जोयणकोडाकोडीओ आयामविक्खंभेणं।
एयंसिणं भंते ! एमहालगंसि लोगंसि अत्थि केइ परमाणुपोग्गलमेत्तेवि पएसे जत्थ णं अयंजीवे नजाएवानमए वावि?, गोयमा! नोइणढे समढे, सेकेणटेणंभंते! एवंवुच्चइएयसि णंएमहालगंसि लोगंसि नत्थि केइ परमाणुपोग्गलमेतेतवि पएसे जत्थणंअयंजीवेन जाए वान मए वावि? गोयमा! से जहानामए-केइ पुरिसे अयासयस्सएगंमहं अयावयं करेजा, सेणंतत्थ जहन्नेणं एक्कोवा दो वा तिन्नि वा उक्कोसेणं अयासहस्संपक्खिवेजाताओणंतत्थपउरगोयराओ पुरपाणियाओ जहन्नेणं एगाहं वा बियाहं वा तियाहं वा उक्कोसेणं छम्मासे परिवसेजा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org