________________
२५०
भगवतीअङ्गसूत्रं (२) १८/-/३/७३० नेरइयाणं भंते ! कतिविहे भावबंधे प०?, मागंदियपुत्ता ! दुविहे भावबंधे पं० २०मूलपगडिबंधेय उत्तरपगडिबंधे य, एवं जाव वेमाणियाणं ।
नाणावरणिज्जस्सणं भंते! कम्मस्स कतिविहे भावबंधे प०?,मागंदिया! दुविहे भावबंधे प० तं०-मूलपगडिबंधेय उत्तरपयडिबंधे य।
नेरतियाणंभंते! नाणावरणिजस्स कम्मस्स कतिविहे भावबंधे०प०?, मागंदियपुत्ता! दुविहे भावबंधेप० तं०-मूलपगडिबंधेय उत्तरपयडि० एवंजाव वेमाणियाणं, जहानाणावरणिज्जेणं दंडओ भणिओ एवं जाव अंतराइएणं भाणियव्वो॥
वृ. 'कइविहेण'मित्यादि, ‘दव्वबंधेय'त्तिद्रव्यबन्ध आगमादिभेदादनेकविधः केवलमिहोभयव्यतिरिक्तो ग्राह्यः, स च द्रव्येण-स्नेहरज्ज्वादिना द्रव्यस्य वा परस्परेण बन्धो द्रव्यबन्धः, 'भावबंधे यत्ति भावबन्ध आगमादिभेदाद् द्वेधा, स चेह नोआगमतो ग्राह्यः, तत्र भावेनमिथ्यात्वादिना भावस्य वा-उपयोगभावाव्यतिरेकात् जीवस्य बन्धो भावबन्धः।
'पओयबंधे यत्ति धर्मास्तिकायाधर्मास्तिकायादीनां 'सिढिलबंधणबन्धे य'त्ति तृणपूलिकादीनां 'धणियबंधणबन्धे यति रथचक्रदीनामिति । कर्माधिकारादिदमाह
. मू. (७३१) जीवाणं भंते ! पावे कम्मे जे य कडे जावजे य कजिस्सइ अस्थि याइ तस्स केइ नाणत्ते?, हंता अस्थि, से केणटेणं भंते! एवं वुच्चइ जीवाणं पावे कम्मे जे य कडे जावजे य कज्जिस्सति अस्थियाइ तस्स नाणत्ते?, मागंदियपुत्ता! से जहानामए-केइ पुरिसे धो परामुसइ घणुं २ उसुं परामुसइ उ० २ ठाणं ठा० २ आययकन्नाययं उसुं करेंति आ० २ उर्ल्ड वेहासं. उबिहइ से नूनं मागंदियपुत्ता! तस्स उसुस्स उड़े वेहासं उव्वीढस्स समाणस्स एयतिवि नाणत्तं जावतं तं भावं परिणमतिविनाणतं?, हता
-भगवं! एयतिवि नाणत्तं जाव परिणमतिवि नाणत्तं से तेणटेणं मागंदियपुत्ता! एवं बुच्चइ जावतंतंभावं परिणमतिविनाणत्तं, नेरइयाणं पावे कम्मे जे य कडे एवं चेव नवरं जाव वेमाणियाणं॥
वृ. 'जीवाण'मित्यादि, 'एयइविनाणतंति ‘एजते' कम्पते यदसाविषुस्तदपि 'नानात्वं' भेदोऽनेजनावस्थापेक्षया, यावत्करणात् 'वेयइवि नाणत्तं'इत्यादि द्रष्टव्यम् ।
अयमभिप्रायः यथा बाणस्योर्ध्वं क्षिप्तस्यैजनादिकं नानात्वमस्ति एवं कर्मणः कृतत्वक्रियमाणत्वकरिष्यमाणत्वरूपं तीव्रमन्दपरिणामभेदात्तदनुरूपकार्यकारित्वरूपं च नानात्वमवसेयमिति ।। अनन्तरं कर्म निरूपितं, तच्च पुद्गलरूपमिति पुद्गलानधिकृत्याह
मू. (७३२) नेरइया णं भंते ! जे पोग्गे आहारत्ताए गेण्हंति तेसि णं भंते ! पोग्गलाणं सेयकालंसि कतिभागं आहारेंति कतिभागंनिञ्जरेति?, मागंदियपुत्ता! असंखेजइभागंआहारैति अनंतभागं निजरेंति।
___ चक्किया णं भंते ! केइ तेसु निजरापोग्गलेसु आसइत्तए वा जाव तुयट्टित्तए वा ? नो तिणढे समढे अणाहरणमेयं बुइयं समणाउसो! एवं जाव वेमाणियाणं । सेवं भंते ! सेवं भंतेति ।।
वृ. 'नेरइए' त्यादि, 'सेयकालंसि'त्ति एष्यति काले ग्रहणानन्तरमित्यर्थ : 'असंखेजइ भागं आहारिति'त्ति गृहीतपुद्गलानामसङ्घयेयभागमाहारीकुर्वन्ति गृहीतानामेवानन्तभागं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org