________________
भगवतीअङ्गसूत्रं (२) १२/-/१०/५६० वीरियायाएवि समं।
जस्सणंभंते! कसायाया तस्स जोगाया पुच्छा, गोयमा! जस्स कसायाया तस्सजोगाया नियमअत्थि, जस्स पुण जोगाया तस्स कसायाया सियअथिसिय नस्थि, एवं उवओगायाएवि समंकसायाया नेयव्वा, कसायाया य नाणायाय परोप्परं दोवि भइयव्वाओ, जहा कसायायाय उवओगाया यतहा कसायायायदंसणायाय कसायायायचरित्तायाय दोविपरोप्परंभइयव्वाओ, जहा कसायायायजोगायायतहा कसायायायवीरियाया यभाणियव्वाओ, एवंजहा कसायायाए वत्तव्वया भणिया तहा जोगायाएवि उवरिमाहिं समंभाणियव्वाओ। जहा दवियायाए वत्तव्वयाभणिया तहा उवयोगायाएवि उवरिल्लाहिं समंभाणियव्वा । - जस्स चरित्ता या सिय अस्थि सिय नत्थि जस्स पुण चरित्ताया तस्स नाणाया नियम अस्थि, नाणाया वीरियाया दोवि परोप्परं भयणाए । जस्स दंसणाया तस्स उवरिमाओ दोवि भयणाए, जस्सपुण ताओतस्सदंसणाया नियमअत्थि। जस्स चरित्तायातस्स वीरियाया नियम अस्थि जस्स पुण वीरियाया तस्स चरित्ताया सिय अस्थि सिय नत्थि।
एयासिणंभंते ! दवियायाणं कसायायाणं जाव वीरियायाण य कयरे २ जाव विसेसा० गोयमा! सव्वत्थोवाओ चरित्तायाओनाणायाओ अनतगुणाओ कसायाओ अनंत जोगायाओ वि० वीरियायाओवि उवोगदवियदसणायाओ तिन्निवि तुल्लाओ वि०।
वृ. 'कइविहा ण मिति, 'आय'त्ति अतति-सन्ततं गच्छति अपरापरान् स्वपरपर्यायानित्यात्मा,अथवा अतधातोर्गमनार्थःत्वेन ज्ञानार्थःत्वादतति-सन्ततमवगच्छति उपयोगलक्षण-. त्वादित्यात्मा, प्राकृतत्वाच्च सूत्रे स्त्रीलिङ्गनिर्देशः, तस्य चोपयोगलक्षणत्वात्सामान्येनैकविधत्वेऽप्युपाधिभेदादष्टघात्वं।
तत्र 'दवियाय'त्ति द्रव्यं-त्रिकालानुगाम्युपपसर्जनीकृतकषायादिपर्यायं तद्रूप आत्मा द्रव्यात्मा सर्वेषां जीवानां, 'कसायाय'त्ति द्रव्यं-त्रिकालानुगाम्युपसर्जनीकृतकषायादिपर्यायं तद्रूपआत्मा द्रव्यात्मा सर्वेषांजीवानां, 'कसायाय'त्ति क्रोधादिकषायविशिष्ट आत्मा कषायात्मा अक्षीणानुपशान्तकषायाणां, 'जोगाय'त्ति योगा-मनःप्रभृतिव्यापारास्तप्रधान आत्मायोगात्मा योगवतामेव, 'उवओगाया'त्ति उपयोगः-साकारानाकारभेदस्तप्रधान आत्मा उपयोगात्मा सिद्धसंसारिस्वरूपः सर्वजीवानां, अथवा विवक्षितवस्तूपयोगापेक्षयोपयोगात्मा, 'नाणाय'त्ति ज्ञानविशेषित उपसर्जनीकृतदर्शनादिरात्मा ज्ञानात्मा सम्यगद्दष्टेः, एवं दर्शनात्मादयोऽपि नवरं दर्शनात्मा सर्वजीवानां, चारित्रात्मा विरतानां, वीर्य-उत्थानादि तदात्मा सर्वसंसारिणामिति, उक्तञ्च॥१॥ “जीवानां द्रव्यात्मा ज्ञेयः सकषायिणां कषायात्मा ।
योगः सयोगिनां पुनरुपयोगः सर्वजीवानाम् ।। ॥२॥ ज्ञानं सम्यग्दृष्टेर्दर्शनमथ भवति सर्वजीवानाम् ।
चारित्रं विरतानां तु सर्वसंसारिणां वीर्यम् ।। इति ।। एवमष्टघाऽऽत्मानं प्ररूप्याथ यस्मात्मभेदस्य यदन्यदात्मभेदान्तरंयुज्यते च न युज्यतेच तस्य तद्दर्शयितुमाह-'जस्स णमित्यादि, इहाष्टौ पदानि स्थाप्यन्ते, तत्र प्रथमपदं शेषैः सप्तभिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org