________________
भगवतीअङ्गसूत्रं (२) ११/-/१/४९८ गतिरागतिं कजइ, एवं तेइंदियजीवे, एवं चउरिदियजीवेवि, से णं भंते ! उप्पलजीवे पंचेदियतिरिक्खजोणियजीवे पुणरवि उप्पलजीवेत्ति पुच्छा, गोयमा ! भवादेसेणं जहन्नेणं दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई कालादेसेणं जहन्नेणं दो अंतोमुहुत्ताई उक्कोसेणं पुव्बकोडिपुहुत्ताइएवतियंकालं सेवेज्जा एवतियं कालंगतिरागतिंकरेज्जा, एवं मणुस्सेणविसमं जाव एवतियं कालं गतिरागतिं करेज्जा २८।।
तेणं भंते ! जीवा किमाहारमाहारेंति?, गोयमा ! दव्वओ अनंतपएसियाइंदव्वाइं एवं जहा आहारुद्देसए वणस्सइकाइयाणं आहारो तहेव जाव सव्वप्पणयाए आहारमाहारेंति नवरं नियमा छद्दिसिं सेसंतंचेव २९ । तेसिणं भंते ! जीवाणं केवइयं कालं ठिई पण्णत्ता?, गोयमा जहन्नेणं अंतोमुहत्तं उक्कोसेणं दस वाससहस्साइं३०।
तेसिणं भंते ! जीवाणं कति समुग्घाया पन्नत्ता?, गोयमा ! तओ समुग्घाया पन्नत्ता, तंजहा-वेदणासमग्घाए कसायस० मारणंतियस०३१ तेणंभंते!जीवामारणंतियसमग्धाएणं किं समोहया मरंति असमोहया मरंति?, गोयमा ! समोहयावि मरंति असमोहयावि मरंति ३२
तेणंभंते! जीवा अनंतरं उव्वट्टित्ता कहिं गच्छंति कहिं उववजंति किं नेरइयसु उववनंति तिरिक्खजोणिएसु उवव० एवं जहा वकंतीए उव्वट्टणाएवणस्सकाइयाणंतहाभाणियव्वं । अह भंते! सव्वपाणा सव्वभूया सव्वजीवा सव्वसत्ता उप्पलमूलत्ताए उप्पलकंदत्ताए उप्पलनालत्ताए उप्पलपत्तत्ताए उप्पलकेसरत्ताए उप्पलकन्नियत्ताए उप्पलथिश्रुगत्ताए उववन्नपुव्वा?, हंता गोयमा असतिं अदुवा अनंतक्खुत्तो । सेवं भंते ! सेवं भंते त्ति ३३॥
वृ. 'उप्पले णं भंते ! एगपत्तए' इत्यादि, ‘उत्पलं' नीलोत्पलादि एकं पत्रं यत्र तदेकपत्रक अथवा एकंच तत्पत्रं चैकपत्रं तदेवैकपत्रकं तत्र सति, एकपत्रकंचेह किशलयावस्थाया उपरि द्रष्टव्यम्, 'एगजीवे'त्ति यदा हि एकपत्रावस्थं तदैकजीवंतत्, यदा तु द्वितीयादिपत्रंतेन समारब्धं भवति तदा नैकपत्रावस्था तस्येति बहवो जीवास्तत्रोतपद्यन्त इति, एतदेवाह
. 'तेण पर'मित्यादि, 'तेण परं'ति ततः-प्रथमपत्रात् परतः 'जे अन्ने जीवा उववजंति'त्ति येऽन्ये-प्रथमपत्रव्यतिरिक्ता जीवा जीवाश्रयत्वात्पत्रादयोऽवयवा उत्पद्यन्ते ते 'नैकजीवाः' नैकजीवाश्रयाः किन्त्वनेकजीवाया इति, अथवा 'तेणे’त्यादि, ततः--एकपत्रात्परतः सेषपत्रादिष्वित्यर्थः येऽन्ये जीवा उत्पद्यन्ते ते 'नैकजीवा' नैककाः किन्त्वनेकजीवा अनेके इत्यर्थः
'तेणंभंते! जीवत्तियेउत्पलेप्रथमपत्राद्यवस्थायामुत्पद्यन्ते 'जहावकंतीए'त्तिप्रज्ञापनायाः षष्ठपदे, स चैवमुपपातः-'जइ तिरिक्खजोणिएहिंतो उववजंति किं ?, गोयमा ! एगिदियतिरिक्खजोणिएहिंतोवि उववजंति' इत्यादि, एवं मनुष्यभेदा वाच्याः-'जइ देवेहिंतो उववजंति किं भवणवासी'त्यादि प्रश्नो निर्वचनं च ईशानान्तदेवेभ्य उत्पद्यन्त इत्युपयुज्य वाच्यमिति, तदेतेनोपपात उक्तः॥'जहन्नेण एक्कोवे'त्यादिनातुपरिमाणम् २ । तेणंअसंखेज्जा समए'इत्यादिना त्वपहार उक्तः, एवं द्वारयोजना कार्या ३ ।उच्चत्वद्वारे 'सारेगंजोयणसहस्संतितथाविधसमुद्रगोतीर्थःकादाविदमुच्चत्व-मुत्पलस्यावसेयम् ४ ।
बन्धद्वारे 'बंधए बंधया वत्तिएकपत्रावस्थायां बन्धक एकत्वात द्वयादिपत्रावस्थायांच बन्धका बहुत्वादिति, एवं सर्वकर्मसु,आयुष्केतुतदबन्धावस्थाऽपि स्यात् तदपेक्षया चावन्धकोऽपि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org