________________
२५८
भगवतीअङ्गसूत्रं (२) १८/-/७/७४४ मू. (७४४) तेणं कालेणं २ रायगिहे नामं नगरे गुणसिलए चेइए वन्नओ जाव पुढविसिलापट्टओ, तस्स णं गुणसिलस्स वेइयस्स अदूरसामंते बहवे अन्नउत्थिया परिवसंति, तं०-कालोदायी सेलोदायी एवं जहा सत्तमसए अन्नउत्थिउद्देसए जाव से कहमेयं मन्ने एवं?, तत्थ णं रायगिहे नगरे महुए नामंसमणोवासेए परिवसति अड्डेजाव अपरिभूए अभिगयजीवा जाव विहरति, तए णं समणे भगवं म० अन्नया कदायि पुव्वाणुपुब्बिं चरमाणे जाव समोसढे परिसा पडिगया जाव पज्जुवासति ।
तए णं महुए समणोवासए इमीसे कहाए लद्धढे समाणे हद्वतुट्टजाव हियए हाए जाव सरीरे सयाओ गिहाओ पडिनिक्खमति स०२ पादविहारचारेणं रायगिहं नगरंजाव निग्गच्छति नि०२ तेसिंअनउत्थियाणं अदूरसामंतेणं वीयीवयति, तएणंते अन्नउत्थियामहुयं समणोवासयं अदूरसामंतेणं वीयीवयमाणं पासंति २ अन्नमन्नं सद्दावेंति २ ता एवं वयासी
एवं खलु देवाणुप्पिया! अम्हंइमा कहा अविउप्पकडा इमंचणं महुए समणोवासए अम्हं अदूरसामंतेणंवीइवयइतं सेयंखलु देवाणुप्पिया! अम्हंमद्दयंसमणोवासयंएयमटुंपुच्छित्तएत्तिक? अन्नमन्नस्स अंतियं एयमढे पडिसुणेति अन्नमन्नस्स २ ताजेणेव महुए समणोवासए तेणेव उवा० २ महुयं समणोवासयं एवं वदासी-एवं खलु मद्रुया ! तव धम्मायरिए धम्मोवदेसए समणे णायपुत्ते पंच अस्थिकाये पन्नवेइ जहा सत्तमे सए अन्नउत्थिउद्देसए जाव कहमेयं मट्ठया! एवं?
तए णं से महुए समणोवासए ते अन्नउत्थिए एवं वयासी-जति कजं कजति जाणामो पासामो अहे कजं न कजति न जाणामो न पासामो, तएणं ते अन्नउत्थिया महुयं समणोवासयं एवं वयासी-केसणं तुम मट्ठया! समणोवासगाणंभवसिजेणं तुम एयमहूँ नजाणसि न पाससि
तएणं से महुए समणोवासए ते अन्नउत्थिए एवं वयासी-अस्थि णं आउसा! वाउयाए वाति?, हंता अस्थि, तुझे णं आउसो ! वाउयायस्स वायमाणस्स रूवं पासह ?, नो तिणढे समढे अत्थिणं आउसो! घाणसहगया पोग्गला?, हंता अस्थि, तुझेणं आउसो! घाणसहगयाणं पोग्गलाणं रूवं पासह ?, नो तिणढे०।
___ अस्थिणं भंते! आउसो! अरणिसहगये अगनिकाये?, हंता अस्थि, तुझे णं आउसो! अरणिसहगयस्स अगणिकायस्सरूवंपासह?, नो ति०, अस्थिणंआउसो! समुदस्स पारगयाई रूवाइं?, हंता अस्थि, तुझेणं आउसो! समुदस्स पारगयाइंरूवाइंपासह?, नो ति० अस्थिणे आउसो ! देवलोगगयाइंरूवाइं?, हंता अत्थि।
तुझेणं आउसो ! देवलोगगयाई रूवाइं पासह ?, नो ति०, एवामेव आउसो ! अहं वा तुझे वा अन्नो वा छउमत्थो जइ जो जं न जाणइ न पासइतं सव्वं न भवति एवं ते सुवहुए लोए न भविस्सतीतिकट्ट ते णं अन्नउत्थिए एवं पडिहणइ एवं प० ३ जेणेव गुणसि० चेइए जेणेव समणेभ० महा० तेणेव उवाग०२ समणं भगवंमहावीरं पंचविहेणं अभिगमेणंजाव पञ्जुवासति
मढुयादी ! समणे भ० महा० मद्दयं समणोवासगं एवं वयासी-सुटु णं मढुया ! तुमं ते अन्नउत्थिए एवं वयासी, साहू णं मढुया! तुमंते अन्नउ० एवं वयासी, जेणं मट्ठया! अटुं वा हेउं वा पसिणं वावागरणं वा अन्नयंअदिटुंअस्सुतं अमयं अविण्णायं वहुजणमझे आघवेति पनवेति जाव उवदंसेति से णं अरिहंताणं आसायणाए वदृति अरिहतपन्नत्तस्स धम्मस्स आसायणाए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org