________________
शतकं - ४०/५, वर्ग:-५, उद्देशक :- २
५०३
पलि ओवमस्स असंखेजइभागमब्भहियाइं एवं ठितीएवि नवरं नोसन्नोवउत्ता वा, एवं तिसुवि उद्देसएस सेसं तं चेव । सेवं भंते ! २ त्ति ॥
-: शतकं - ४०/६ :
जहा तेउलेस्सासतंतहा पम्हलेस्सासयंपि नवरं संचिट्ठणा जहन्त्रेणं एक्कं समयं उक्कोसेणं दस सागरोवमाइं अंतोमुहुत्तम्ब्भहियाई, एवं ठितीएवि, नवरं अंतोमुहुत्तं न भन्नति सेसं तं चैव, एवं एएसु पंचसु सएसु जहा कण्हलेस्सासए गमओ तहा नेयव्वो जाव अनंतखुत्तो । सेवं भंते ! -: शतकं-४०/७:
सुक्कलेस्ससयं जहा ओहियसयं नवरं संचिट्टणा ठिती य जहा कण्हलेस्ससए सेसं तहेव जाव अनंतखुत्तो । सेवं भंते ! २ त्ति ।
-: शतकं-४०/८ :
भवसिद्धियकडजुम्म२ सन्निपंचिंदिया णं भंते! कओ उववज्जन्ति ?, जहा पढमं सन्निसतं तहा नेयव्वं भवसिद्धियाभिलावेणं नवरं सव्वपाणा ?, नो तिणट्टे समट्टे, सेसं तहेव सेवं भंते! -: शतकं-४०/९ः
कण्हलेस्सभवसिद्धीयकडजुम्म२ सन्निपंचिंदिया णं भंते! कओ उववज्जन्ति ?, एवं एएणं अभिलावेणं जहा ओहियकण्हलेस्ससयं । सेवं भंते ! २ त्ति ।
-: शतकं - ४०/१० :
एवं नीललेस्सभवसिद्धीएवि सयं । सेवं भंते ! २ ॥
-: शतकं - ४० / ११-१४ :
एवं जहा ओहियाणि संन्निपंचिंदियाणं सत्त सयाणि भणियाण एवं भवसिद्धीएहिवि सत्त सयाणि कायव्वाणि, नवरं सत्तसुवि सएसु सव्वपाणा जाव नोतिणट्टे समट्टे, सेसं तं चेव । सेवं भंते ! २ ॥
शतकं - १५
अभवसिद्धियकडजुम्म२ सन्निपंचिंदिया णं भंते ! कओ उववज्जन्ति ?, उववाओ तहेव अनुत्तरविमाणवज्जो परिमाणं अवहारोऽञ्चत्तं बंधो वेदो वेदणं उदओ उदीरणा य जहा कण्हलेस्ससए कण्हलेस्सा वा जाव सुक्कलेस्सा वा नो सम्मदिट्ठी मिच्छादिट्ठी नो सम्मामिच्छादिट्ठी नो नाणी अन्नाणी एवं जहा कण्हलेस्ससए नवरं नो विरया अविरया नो विरया २ संचिठ्ठणा ठिती य जहा ओहिउद्देसए समुग्धाय आदिल्लगा पंच उव्वट्टणा तहेव अनुत्तरविमाणवज्रं सव्वपाणा नो तिणट्टे समट्ठे सेसं जहा कण्हलेस्ससए जाव अनंतखुत्तो, एवं सोलससुवि जुम्मेसु । सेवं भंते ! २ त्ति । पढमसमयअभवसिद्धियकडजुम्म२ सन्निपंचिंदिया णं भंते! कओ उववज्जन्ति ?, जहा सन्नीणं पढमसमयउद्देसए तहेव नवं सम्मत्तं सम्मामिच्छत्तं नाणं च सव्वत्थ नत्थि सेसंतहेव । सेवं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International