________________
३१७
शतकं-२३, वर्गः-५, उद्देशकः
'अवइत्ति अवककवकप्रभृत्यनन्तकायिकभेदविषयस्तृतीयः। 'पाढ'त्ति पाठामृगवालुङ्कीमधुररसादिवन्स्पतिभेदविषयश्चतुर्थः । 'मासवनीमुग्गवन्नी यत्तिमाषर्णीमुद्रपणीप्रभृतिवल्लीविशेषविषयः पञ्चमः तन्नामक एवेति
पञ्चैतेऽनन्तरोक्ता दशोद्देशकप्रमाणावर्गादशवर्गायत एवमतः पञ्चाशदुद्देशका भवन्तीह शत इति॥
-शतक-२३ वर्गाः-१...५ समाप्ताः ॥१॥ प्राक्तनशतवन्नेयं, त्रयोविंशं शतं यतः । प्रायः समंतयो रूपं, व्याख्याऽतोऽत्रापि निष्फला ॥
(शतक-२४) वृ.व्याख्यातंत्रयोविंशंशतम्, अथावसरायातं चतुर्विंशंशतंव्याख्यायते, तस्य चादावेवेदं सर्वोद्देशकद्वारसङ्ग्रहगाथाद्वयम्मू. (८३५) उवववायपरीमाणं संघयणुच्चत्तमेव संठाणं ।
लेस्सा दिट्ठी नाणे अन्नाणे जोग उवओगे। मू. (८३६) सन्नाकसायइंदियसमुग्घाया वेदणा य वेदे य।
आउं अज्झवसाणा अनुबंधो कायसंवेहो। वृ. 'उववाए'त्यादि, एतच्च व्यक्तं, नवरं 'उववाय'त्ति नारकादयः कुत उत्पद्यन्ते? इत्येवमुपपातो वाच्यः ‘परीमाणं'तिये नारकादिषूत्पत्स्यन्ते तेषां स्वकाये उत्पद्यमानानां परिमाणं वाच्यं संघयणं तितेषामेव नारकादिषुत्पित्सूनां संहननं वाच्यम् उच्चत्तंतिनारकादियायिनामवगाहनाप्रमाणं वाच्यम्, एवं संस्थानाद्यप्यवसेयम्।
_ 'अनुबंधो'त्ति विवक्षितपर्यायेणाव्यवच्छिन्नेनावस्थानं 'कायसंवेहो'त्ति विवक्षितकायात् कायान्तरे तुल्यकाये वा गत्वा पुनरपि यथासम्भवं तत्रैवागमनम् । मू. (८३७) जीवपदेजीवपदे जीवाण दंडगंमि उद्देसो।
चउवीसतिमंमि सए चउव्वीसं होति उद्देसा ॥ वृ.अथाधिकृतशतस्योद्देशकपरिमाणपरिज्ञानार्थं गाथामाह-'जीवपए'इत्यादि, इयंच गाथा पूर्वोक्तद्वारगाथाद्वयात् क्वचित् पूर्वं श्यत इति । तत्र प्रथमोद्देशको व्याख्यायते, तत्र च कायसंवेधद्वारे
-शतक-२४ उद्देशकः-१:मू. (८३८) रायगिहेजाव एवंवयासी-नेरइयाणंभंते! कओहिंतोउववजंति किनेरइएहितो उववजंति तिरिक्खजोणिएहिंतो उववजंति मणुस्सेहितोउववजंति देवेहितो उववजंति?, गोयमा नोनेरइएहिंतो उववजंति तिरिक्खजोणिएहितोवि उववजंतिमणुस्सेहिंतोवि उववजंति नो देवेहितो उववनंति।
___ जइ तिरिक्खजोणिएहितो उववजंति किं एगिदियतिरिक्खजोणिएहिंतो उववजंति बेइंदियतिरिक्खजोणिय० तेइंदियतिरिक्खजोणिय० चउरिदियतिरिक्खजोणिय० पंचिंदियतिरिक्ख-जोणिएहिंतो उववजंति?, गोयमा! नो एगिदियतिरिक्खजोणिएहिंतो उववजंति नो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org