________________
१२८
भगवतीअङ्गसूत्रं (२) १३/-/९/५९४ सीसगभारं हिरन्नभारं सुवन्नभारं वइरभारं।
से जहानामए-वग्गुली सियादोविपाएउल्लंबिया २ उखुपादाअहोसिरा चिटेजा एवामेव अनगारेवि भावियप्पा वग्गुलीकिच्चगएणं अप्पाणेणं उर्ल्ड वेहासं, एवं जन्नोवइयवत्तव्वया भ० जाव विउव्विस्संति वा । से जहानामए-जलोया सिया उदगंसिकायं उबिहिया २ गच्छेजा एवा -समेव सेसंजहा वग्गुलीए से जहानामए-बीयंबीयगसउणे सिया दोवि पाए समतुरंगेमाणे स० २ गच्छेज्जा एवाव अनगारे सेसंतं चैव ।
सेजहानामए-पक्खिविरालिएसियारुक्खाओ रुक्खंडेवेमाणे गच्छेज्जा एवामेव अनगारे सेसंतं चेव । से जहानामए-जीवंजीवगसउणे सिया दोवि पाए समतुरंगेमाणे स० २ गच्छेज्जा एवामेव अनगारे सेसं तं चेव । से जहानामए-हंसेसियातीराओ तीरं अभिरममाणे २ गच्छेजा एवामेव अनगारे हंसकिच्चगएणं अप्पाणेणं सेसं तं.चेव, से जहानामए समुद्दवायसए सिया वीईओ वीइंडेवेमाणे गच्छेज्जा एवामेव तहेव।
से जहानामए केइ पुरिसे चक्कं गहाय गच्छेज्जा एवामेव अनगारेवि भावियप्पा चक्कहत्यकिच्चगएणं अप्पाणेणं सेसं जहा केयाघडियाए, एवं छत्तं एवंचामरंसेजहानामए केइपुरिसे रयणं गहाय गच्छेज्जा एवं चेव, एवं वइरं वेरुलियंजाव रिठं, एवं उप्पलहत्थगं एवं पउमहत्यगं एवं कुमुदहत्थगं एवं जाव से जहानामए केइ पुरिसे सहस्सपत्तगं गहाय गच्छेजा एवं चेव ।
सेजहानामए-केइपुरिसे भिसंअवदालिय २ गच्छेज्जा एवामेव अनगारेविभिसकिच्चगएणं अप्पाणेणंतंचेव, से जहानामए-मुणालिया सिया उदगंसि कायं उम्मज्जिय र चिट्ठिा एवामेव सेसंजहा वग्गुलीए।
. सेजहानामए-वनसंडे सिया किण्हे किण्होभासे जावनिकुरुंबभूए पासादीए४ एवामेव अनगारेवि भावियप्पा वणंडकिच्चगएणं अप्पाणेणं उर्ल्ड वेहासं उप्पाएजा सेसंतं चेव ।
से जहानामए-पुक्खरणी सिया चउक्कोणा समतीरा अनुपुव्वसुजायजावसहुन्नइयमहुरसरणादिया पासादीया ४ एवामेव अनगारेवि भावियप्पापोक्खरणीकिच्चगएणंअप्पाणेणं उर्ल्ड वेहासं उप्पएज्जा ?, हंता उप्पएज्जा, अनगारेणं भंते ! भावियप्पा केवतियाइं पभू पोक्खरणीकिच्चगयाइंरूवाइं विउवित्तए?, सेसंतं चेव जाव विउव्विस्संति वा।
से भंते ! किं मायी विउव्वति अमायी विउव्वति?, गोयमा! मायी विउव्वइ नो अमायी विउव्वइ, मायीणं तस्स ठाणस्सअनालोइय० एवंजहा तइयसए चउत्थुद्देसए जाव अस्थितस्स आराहणा । सेवं भंते ! सेवं भंते ! जाव विहरइत्ति ।
वृ. 'रायगिहे' इत्यादि, 'केयाघडियंति रज्जुप्रान्तबद्धघटिकां 'केयाघडियाकिच्चहत्थगएणं'ति केयाघटिकालक्षणं यत्कृत्यं-कार्यं तत् हस्ते गतं यस्य स तथा तेनात्मना 'वेहासं'ति विभक्तिपरिणामात् 'विहायसि' आकाशे 'केयाधडियाकिच्चहत्थगयाइंतिकेयाघटिकालक्षणं कृत्यं हस्ते गतंयेषांतानि तथा, 'हिरन्नपेडं'ति हिरण्यस्य मञ्जूषां 'वियलकिलं'ति विदलानां वंशार्द्धानां यः कटः स तथा तं 'सुंबकिड्डु'ति वीरणकटं 'चम्मकिडेति चर्मव्यूतं खट्वादिकं 'कंबलकिडेति ऊर्णामयंकम्बलं जीनादि, वग्गुली तिचर्मपक्षः पक्षिविशेषः 'वग्गुलिकिच्चगएणं ति वग्गुलीलक्षणं कृत्यं-कार्यं गतं-प्राप्तं येन स तथा तद्रूपतां गत इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org