________________
शतकं-३३, वर्ग:-१, उद्देशकः-१
899
बायरवणस्सइकाइयाणं पज्जत्तगाणंति ।
अपज्जत्तसुहमपुढविकाइयाणंभंते! कति कम्मप्पगडीओबंधंति?, गोयमा! सत्तविहबंधगाविअट्ठविहबंधगावि सत्त० बंधमाणा आउयवजाओसत्त कम्मप्पगडीओबंधतिअट्ठबंधमाणा पडिपुन्नाओ अट्ठ कम्मप्पगडीओ बंधंति, पज्जत्तसुहुमपु० णं भंते! कति कम्म०?, एवं चेव ।
एवं सव्वे जाव पज्जत्तबायरवणस्सइकाइयाणंभंते! कति कम्मप्पगडीओ बंधंति?, एवं चेव । अपज्जत्तसुहमपुढविकाइयाणं भंते ! कति कम्मप्पगडीओ वेदेति ?, गोयमा ! चोद्दस कम्मप्पगडीओ वेदेति, तं०-नाणावरणिज्जं जाव अंतराइयं, सोइंदियवझं चक्खिदियवजं पाणिंदियवझं जिमिंदियवझंइस्थिवेदवझं पुरिसवेदवझं।
एवं चउक्कएणं भेदेणं जाव पञ्जत्तबायरवणस्सइकाइया णं भंते ! कति कम्मप्पगडीओ वेदेति ?, गोयमा! एवं चेव चोद्दस कम्मप्पगडीओ वेदेति । सेवं भंते ! २ त्ति॥
-शतकं-१ प्रथम एकेन्द्रिय शतकं उद्देशकः-२:मू. (१०१९) कइविहाणं भंते ! अनतरोववन्नगा एगिदिया प०?, गोयमा ! पंचविहा अनंतरोववन्नगा एगिदिया प० तं०-पुढविक्क० जाव वणस्सइकाइया।
अनतरोववन्नगाणं भंते ! पुढविक्काइया कतिविहा पं०?, गोयमा ! दुविहा पन्नत्ता, तंजहा-सुहुमपुढविकाइयाय बायरपुढविकाइया य, एवंदुपएणं भेदेणं जाव वणस्सइकाइया।
. अनंतरोववन्नगा णं भंते ! पुढविक्काइया कतिविहा पं०?, गोयमा ! दुविहा पन्नत्ता, तंजहा-सुहुमपुढविकाइयाय बायरपुढविकाइयाय, एवंदुपएणं भेदेणंजाव वणस्सइकाइया।
अनंतरोववनगसुहमपुढविकाइयाणं भंते ! कति कम्मप्पगडीओ प०?, गोयमा! अट्ठ कम्मप्पगडीओ प० तं०-नाणावरणिज्जंजाव अंतराइयं, अनंतरोववन्नगबादरपुढविकाइयाणं भंते ! कति कम्मप्पगडीओ प०?, गोयमा! अट्ठ कम्मप्पयडीओ प० तं०-नाणावरणिज्जं जाव अंतराइयं, एवं जाव अनंतरोववन्नगबादरवणस्सइकाइयाणंति ।
अनंतरोववन्नगसुहमपुढविकाइया णं भंते ! कति कम्मप्पगडीओ बंधति?, गोयमा! आउयवजाओ सत्त कम्मप्पगडीओ बंधंति, एवंजाव अनंतरोववन्नगबादरवणस्सइकाइयत्ति।
अनंतरोववनगसुहुमपुढविकाइया णं भंते ! कइ कम्मप्पगडीओ वेदेति ?, गोयमा ! चउद्दस कम्मप्पगडीओ वेदेति, तं०-नाणावरणिजंतहेवजावपुरिसवेदवझं, एवंजावअनतरोववनगबादरवणस्सइकाइयत्ति । सेवं भंते! सेवं भंतेत्ति ॥
-:शतकं-३३/१ उद्देशकः-३:मू. (१०२०) कतिविहाणं भंते ! परंपरोववनगा एगिदिया प०?, गोयमा! पंचविहा परंपरोववनगाएगिंदियाप० तं०-पुढविक्काइयाएवंचउक्कओभेदोजहाओहिउद्देसए। परंपरोववन्नगअपज्जत्तसुहुमपुढविकाइयाणं भंते ! कइ कम्मप्पगडीओ प०?, एवं एएणं अभिलावेणं जहा ओहिउद्देसए तहेव निरवसेसं भाणियव्वं जाव चउद्दस वेदेति । सेवं भंते ! २ त्ति ।।
-शतकं-३३/१ उद्देशकः-४-११:मू. (१०२१) अनंतरोगाढा जहा अनंतरोववन्नगा४॥ परंपरगाढा जहा परंपरोववन्नगा ५॥अनतराहारगाजहा अनंतरोववन्नगा६॥परंपराहारगा जहा परंपरोववन्नगा७॥अनंतर
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org