________________
५०८
भगवती अङ्गसूत्रं (२) ४१/-/३७-५६/१०७३
तेउलेस्सेहिवि चत्तारि उद्देसगा ओहियसरिसा । पम्हलेस्सेहिवि चत्तारि उद्देसगा ।
सुक्कलेस्सेहिवि चत्तारि उद्देसगा ओहियसरिसा, एवं एएवि भवसिद्धिएहिवि अट्ठावीसं उद्देसगा भवंति । सेवं भंते! सेवं भंते! त्ति ।
-: शतकं - ४१ उद्देशकः-५७- ८४ :
मू. (१०७४) अभवसिद्धियरासीजुम्मकडजुम्मनेरइया णं कओ उववज्जन्ति जहा पढमो उद्देसगो नवरं मणुस्सा नेरइया य सरिसा भाणियव्वा, सेसं तहेव । सेवं भंते! २ । एवं चउसुवि जुम्मेसु चत्तारि उद्देसगा ।
कण्हलेस्सअभवसिद्धियरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववज्रंति ?, एवं चेव चत्तारि उद्देगा, एवं नीललेस्सअभव० चत्तारि उद्देसगा काउलेस्सेहिवि चत्तारि उद्देसगा तेउलेस्सेहिवि चत्तारि उद्देसगा पम्हलेस्सेहिवि चत्तारि उद्देसगा सुक्कलेस्सअभवसिद्धिएवि चत्तारि उद्देसगा । एवं एएसु अट्ठावीसाएवि अभवसिद्धियउद्देसएसु मणुस्सा नेरइयगमेणं नेयव्वा । सेवं भंते ! २ त्ति । एवं एएवि अट्ठावीस उद्देसगा ।
-: शतकं - ४१ उद्देशकः ८५-११२:
मू. (१०७५) सम्मदिट्ठीरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववनंति ?, एवं जहा पढमो उद्देसओ एवं चउसुवि जुम्मेसु चत्तारि उद्देसगा भवसिद्धियसरिसा कायव्वा । सेवं भंते ! २ त्ति ।
कण्हलेस्ससम्मदिट्ठीरासीजुम्मकडजुम्मनेरइया णं भंते ! कओ उववज्रंति ?, एएवि कण्हलेस्ससरिसा चत्तारिवि उद्देसगा कायव्वा, एवं सम्मदिट्ठीसुवि भवसिद्धियसरीसा अट्ठावीसं उद्देसगा कायव्वा । सेवं भंते! सेवं भंतेत्ति जाव विहरइ ।
-: शतकं - ४१ उद्देशकाः- ११३-१४०:
मू. (१०७६) मिच्छादिट्ठीरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववज्नंति ?, एवं एत्थवि मिच्छादिट्ठिअभिलावेणं अभवसिद्धियसरिसा अट्ठावीसं उद्देसगा कायव्वा । सेवं भंते! सेवं भंतेत्ति ।
-: शतकं - ४१ उद्देशकः - १४१-१६८ :
मू. (१०७७) कण्हपक्खियरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववज्जंति ?, एवं एत्थवि अभवसिद्धियसरिसा अट्ठावीसं उद्देसगा कायव्वा । सेवं भंते ! २ त्ति ।
-: शतकं - ४१ उद्देशकः-१६९-१९६ः
मू. (१०७८) सुक्कपक्खियरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववज्रंति ?, एवं एत्थवि भवसिद्धियसरिसा अट्ठावीसं उद्देसगा भवंति, एवं एए सव्वेवि छन्नउयं उद्देसगसयं भवन्ति रासीजुम्मसयं । जाव सुक्कलेस्सा सुक्कपक्खियरासीजुम्मकलियोगवेमाणिया जाव जइ सकिरिया तेणेव भवग्गहणेणं सिज्झति जाव अंतं करेति, नो इणट्टे समट्टे, सेवं भंते! २ त्ति ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org